अध्यायः 115
अथ दानधर्मपर्व ॥ 1 ॥
भीष्मेणि युधिष्ठिरम्प्रति गोदानफलप्रशंसनपूर्वकं वसिष्ठवचनाद्गोमहिमावगमेन तद्दातुः सौदासस्य पुण्यलोकप्राप्तिकथनम् ॥ 1 ॥
वसिष्ठ उवाच ।
घृतक्षीरप्रदा गावो घृतयोन्यो घृतोद्भवाः ।
						घृतनद्यो घृतावर्तास्ता मे सन्तु सदा गृहे ॥
					घृतं मे हृदये नित्यं घृतं नाभ्यां प्रतिष्ठितम् ।
						घृतं सर्वेषु गात्रेषु घृतं मे मनसि स्थितम् ॥
					गावो ममाग्रतो नित्यं गावः पृष्ठत एव च ।
						गावो मे सर्वतश्चैव गवां मध्ये वसाम्यहम् ॥
					इत्याचम्य जपेत्सायं प्रातश्च पुरुषः सदा ।
						यदह्ना कुरुते पापं तस्मात्स परिमुच्यते ॥
					प्रासादा यत्र सौवर्णा वसोर्धाराश्च कामदाः ।
						गन्धर्वाप्सरसो यत्र तत्र यान्ति सहस्रदाः ॥
					नवनीतपङ्काः क्षीरोदा दधिशैवलसङ्कुलाः ।
						वहन्ति यत्र वै नद्यस्तत्र यान्ति सहस्रदाः ॥
					गवां शतसहस्रं तु यः प्रच्छेद्यथाविधि ।
						परां वृद्धिमवाप्याथ स्वर्गलोके महीयते ॥
					दश चोभयतः प्रेत्य मातापित्रोः पितामहान् ।
						दधाति सुकृताँल्लोकान्पुनाति च कुलं नरः ॥
					धेन्वाः प्रमाणेन समप्रमाणां
							धेनुं तिलानामपि च प्रदाय ।
						
						पानीयवापीः स यमस्य लोके
							न यातनां काञ्चिदुपैति तत्र ॥
						
					पवित्रमग्र्यं जगतः प्रतिष्ठा
							दिवौकसां मातरोऽथाप्रमेयाः ।
						
						अन्वालभेद्दक्षिणतो व्रजेच्च
							दद्याच्च पात्रे प्रसमीक्ष्य कालम् ॥
						
					धेनुं सवत्सां कपिलां भूरिशृङ्गीं
							कांस्योपदोहां वसनोत्तरीयाम् ।
						
						प्रदाय तां गाहति दुर्विगाह्यां
							याम्यां सभां वीतभयो मनुष्यः ॥
						
					सुरूपा बहुरूपाश्चि विश्वरूपाश्च मातरः ।
						गावो मामुपतिष्ठन्तामिति नित्यं प्रकीर्तयेत् ॥
					नातः पुण्यतरं दानं नातः पुण्यतरं फलम् ।
						नातो विशिष्टं लोकेषु भूतं भवितुमर्हति ॥
					त्वचा लोम्नाऽथ शृङ्गैर्वा वालैः क्षीरेण मेदसा ।
						यज्ञं वहति सम्भूय किमस्त्यभ्यधिकं ततः ॥
					यया सर्वमिदं व्याप्तं जगत्स्थावरजङ्गमम् ।
						तां धेनुं शिरसा वन्दे भूतभव्यस्य मातरम् ॥
					गुणवचनसमुच्चयैकदेशो
							नृवर मयैष गवां प्रकीर्तितस्ते ।
						
						न च परमिह दानमस्ति गोभ्यो
							भवति न चापि परायणं ततोऽन्यम् ॥
						
						भीष्म उवाच । 
					वरमिदमिति भूमिपो विचिन्त्य
							प्रवरमृषेर्वचनं ततो महात्मा ।
						
						व्यसृजत नियतात्मवान्द्विजेभ्यः
							सुबहु च गोधनमाप्तवांश्च लोकान् ॥ ॥
					इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि पञ्चदशाधिकशततमोऽध्यायः ॥ 115 ॥
श्रीः