अध्यायः 131

अथ दानधर्मपर्व ॥ 1 ॥

तारकासुरबाधितैर्देवैर्ब्रह्माणं प्रति स्वेषां पार्वतीशापेनानपत्यत्वकथनपूर्वकमसुरवधोपायकथनप्रार्थना ॥ 1 ॥ ब्रह्मणां देवान्प्रति अग्नेरसन्निहितत्वेन देवीशापाविषयतया देवेन स्ववीर्यनिरोधकाले भुवि प्रस्कन्नकिञ्चिद्वीर्यांशस्य तस्मिन्संसृष्टतया च तेन गङ्गायां कुमारोत्पादनकथनेनाग्न्यन्वेषणचोदना ॥ 2 ॥ अग्निना देवानां प्रार्थनया गङ्गायां स्वयंसृष्टरुद्रवीर्याधानम् ॥ 3 ॥ गङ्ग्याऽग्निता स्वस्मिन्नाहितगर्भस्य मेरुगिरौ समुत्सर्जने तदीयतेजोव्याप्तयावद्वस्तूनां काञ्चनीभावप्राप्तिः ॥ 4 ॥ एवं भीष्मेण सुवर्णोत्पत्तिप्रकारकथनम् ॥ 5 ॥

देवा ऊचुः ।

असुरस्तारको नाम त्वया दत्तवरः प्रभो ।
सुरानृषींश्च क्लिश्नाति वधस्तस्य विधीयताम् ॥
तस्माद्भयं समुत्पन्नमस्माकं वै पितामह ।
परित्रायस्व नो देव न ह्यन्या गतिरस्ति नः ॥
ब्रह्मोवाच ।
समोहं सर्वभूतानामधर्मं नेह रोचये ।
हन्यतां तारकः क्षिप्र सुरर्षिगणबाधिता ॥
वेदा धर्माश्च नोच्छेदं गच्छेयुः सुरसत्तमाः ।
विहितं पूर्वमेवात्र मया वै व्येतु वो ज्वरः ॥
देवा ऊचुः ।
वरदानाद्भगवतो दैतेयो बलगर्वितः ।
देवैर्न शक्यते हन्तु स कथं प्रशमं व्रजेत् ॥
स हि नैव स्म देवानां नासुराणां न रक्षसाम् ।
वध्यः स्यामिति जग्राह वरं त्वत्तः पितामह ॥
देवाश्च शप्ता रुद्राण्या प्रजोच्छेदे पुरा कृते ।
न भविष्यति वोऽपत्यमिति सर्वे जगत्पते ॥
ब्रह्मोवाच ।
हुताशनो न तत्रासीच्छापकाले सुरोत्तमाः ।
स उत्पादयिताऽपत्यं वधाय त्रिदशद्विषाम् ॥
तद्वै सर्वानतिक्रम्य देवदानवराक्षसान् ।
मानुषानथ गन्धर्वान्नागानथ च पक्षिणः ॥
अस्त्रेणामोघपातेन शक्त्या तं घातयिष्यति ।
यतो वो भयपुत्पन्नं ये चान्ये सुरशत्रवः ॥
सनातनो हि सङ्कल्पः काम इत्यभिधीयते ।
रुद्रस्य तेजः प्रस्कन्नमग्नौ निपतितं च यत् ॥
तत्तजोऽग्निर्महद्भूतं द्वितीयमिव पावकम् ।
वधार्थं देवशत्रूणां गङ्गायां जनयिष्यति ॥
स तु नावाप तं शापं नष्टः स हुतभुक्तदा ।
तस्माद्वो भयहृद्देवाः समुत्पत्स्यति पावकिः ॥
अन्विष्यतां वै ज्वलनस्तथा चाद्य नियुज्यताम् ।
तारकस्य वधोपायः कथितो वै मयाऽनघाः ॥
न हि तेजस्विनां शापास्तेजःसु प्रभवन्ति वै ।
बलान्यतिबलं प्राप्य दुर्बलानि भवन्ति वै ॥
हन्यादवध्यान्वरदानपि चैव तपस्विनः ।
सङ्कल्पाभिरुचिः कामः सनातनतमोऽभवत् ॥
जगत्पतिरनिर्देश्य सर्वगः सर्वभावनः ।
हृच्छयः सर्वभूतानां ज्येष्ठो रुद्रादपि प्रभुः ॥
अन्विष्यतां स तु क्षिप्रं तेजोराशिर्हुताशनः ।
स वो मनोगतं कामं देवः सम्पादयिष्यति ॥
एतद्वाक्यमुपश्रुत्य ततो देवा महात्मनः ।
जग्मु- संसिद्धसङ्कल्पाः पर्येषन्तो विभावसुम् ॥
ततस्त्रैलोक्यमृषयो व्यचिन्वन्त सुरैः सह ।
काङ्क्षन्तो दर्शनं वह्नेः सर्वे तद्गतमानसाः ॥
परेण तपसा युक्ताः श्रीमन्तो लोकविश्रुताः । लोकानन्वचरन्सिद्धाः सर्व एव भृगूत्तम ।
नष्टमात्मनि संलीनं नाभिजग्मुर्हुताशनम् ॥
ततः संजातसंत्रासानग्निदर्शनलालसान् । जलेचरः क्लान्तमनास्तेजसाऽग्नेः प्रदीपितः ।
उवाच देवान्मण्डूको रसातलतलोत्थितः ।
रसातलतले देवा वसत्यग्निरिति प्रभो ।
सन्तापादिह सम्प्राप्तः पावकप्रभवादहम् ॥
स संसुप्तो जले देवा भगवान्हव्यवाहनः ।
अपः संसृज्य तेजोभिस्तेन सन्तापिता वयम् ॥
तस्य दर्शनमिष्टं वो यदि देवा विभावसोः ।
तत्रैवमधिगच्छध्वं कार्यं वो यदि वह्निना ॥
गम्यतां साधयिष्यामो वयं ह्यग्निभयात्सुराः ।
एतावदुक्त्वा मण्डूकस्त्वरितो जलमाविशत् ॥
हुताशनस्तु बुबुधे मण्डूकस्य च पैशुनम् ।
शशाप स तमासाद्य न रसान्वेत्स्यसीति वै ॥
तं वै संयुज्य शापेन मण्डूकं त्वरितो ययौ ।
अन्यत्र वासाय विभुर्न चात्मानमदर्शयत् ॥
देवास्त्वनुग्रहं चक्रुर्मण्डूकानां भृगूत्तम ।
यत्तच्छृणु महाबाहो गदतो मम सर्वशः ॥
देवा ऊचुः ।
अग्निशापादजिह्वाऽपि रसज्ञानबहिष्कृताः ।
सरस्वतीं बहुविधां यूममुच्चारयिष्यथ ॥
बिलवासं गतांश्चैव निराहारानचेतसः ।
गतासूनपि वः शुष्कान्भूमिः सन्धारयिष्यति ॥
तमोघनायामपि वै निशायां विचरिष्यथ ।
इत्युक्त्वा तांस्ततो देवाः पुनरेव महीमिमाम् ॥
परीयुर्ज्वलनस्यार्थे न चाविन्दन्हुताशनम् ।
अथ तान्द्विरदः कश्चित्सुरेन्द्रद्विरदोपमः ॥
अश्वत्थस्थोऽग्निरित्येवमाह देवान्भृगूद्वह ।
शशाप ज्वलनः सर्वान्द्विरदान्क्रोधमूर्च्छितः ॥
प्रतीपा भवतां जिह्वा भवित्रीति भृगूद्वह । इत्युक्त्वा निःसृतोऽश्वत्थादग्निर्वारणसूचितः ।
प्रविवेश शमीगर्भमथ वह्निः सुषुप्सया ॥
अनुग्रहं तु नागानां यं चक्रुः शृणु तं प्रभो ।
देवा भृगुकुलश्रेष्ठ प्रीत्या सत्यपराक्रमाः ॥
देवा ऊचुः ।
प्रतीपया जिह्वयाऽपि सर्वाहारान्हरिष्यथ । वाचं चोच्चारयिष्यध्वमुच्चैरव्यञ्जिताक्षराम् ।
इत्युक्त्वा पुनरेवाग्निमनुसस्रुर्दिवौकसः ॥
अश्वत्थान्निःसृतश्चाग्निः शमीगर्भमुपाविशत् ।
शुकेन ख्यापितो विप्र तं देवाः समुपाद्रवन् ॥
शशाप सुकमग्निस्तु वाग्विहीनो भविष्यसि ।
जिह्वामावर्तयामास तस्यापि हुतभुक्तदा ॥
दृष्ट्वा तु ज्वलनं देवाः शुकमूचुर्दयान्विताः ।
भविता न त्वमत्यन्तं शुकत्वे नष्टवागिति ॥
आवृत्तजिह्वस्य सतो वाक्यं कान्तं भविष्यति ।
बालस्येव प्रवृद्धस्य कलमव्यक्तमद्भुतम् ॥
इत्युक्त्वा तं शमीगर्भे वह्निमालक्ष्य देवताः ।
तदेवायतनं चक्रुः पुण्यं सर्वक्रियास्वपि ॥
तदाप्रभृति चाप्यग्निः शमीगर्भेषु दृश्यते ।
उत्पादने तथोपायमभिजग्मुश्च मानवाः ॥
आपो रसातले यास्तु संस्पृष्टाश्चित्रभानुना । ताः पर्वतप्रस्रवणैरूष्मां मुञ्चन्ति भार्गव ।
पावकेनाधिशयता सन्तप्तास्तस्य तेजसा ॥
अथाग्निर्देवता दृष्ट्वा बभूव व्यथितस्तदा ।
किमागमनमित्येवं तानपृच्छत पावकः ॥
तमूचुर्विबुधाः सर्वे ते चैव परमर्षयः । त्वां नियोक्ष्यामहे कार्ये तद्भवान्कर्तुमर्हति ।
कृते च तस्मिन्भविता तवापि सुमहान्गुणः ॥
अग्निरुवाच ।
ब्रूत यद्भवतां कार्यं कर्तास्मि तदहं सुराः ।
भवतां तु नियोज्योस्मि मावोत्रास्तु विचारणा ॥
देवा ऊचुः ।
असुरस्तारको नाम ब्रह्मणो वरदर्पितः ।
अस्मान्प्रबाधते वीर्याद्वधस्तस्य विधीयताम् ॥
इमान्देवगणांस्तात प्रजापतिगणांस्तथा ।
ऋषींश्चापि महाभाग परित्रायस्व पावक ॥
अपत्यं तेजसा युक्तं प्रवीरं जनयक प्रभो ।
यद्भयं नोऽसुरात्तस्मान्नाशयेद्धव्यवाहन ॥
शप्तानां नो महादेव्या नान्यदस्ति परायणम् ।
अन्यत्र भवतो वीर तस्मात्त्रायस्व नः प्रभो ॥
इत्युक्तः स तथेत्युक्त्वा भगवान्हव्यवाहनः ।
जगामाथ दुराधर्षो गङ्गां भागीरथीं प्रति ॥
तया चाप्यभवन्मिश्रो गर्भं चास्यां दधे तदा ।
ववृधे स तदा गर्भः कक्षे कृष्णगतिर्यथा ॥
तेजसा तस्य देवस्य गङ्गा विह्वलचेतना ।
सन्तापमगमत्तीव्रं वोढुं सा न शशाक ह ॥
आहिते ज्वलनेनाथ गर्भे तेजःसमन्विते ।
गङ्गायामसुरः कश्चिद्भैरवं नादमानदत् ॥
अबुद्धिपतितेनाथ नादेन विपुलेन सा ॥
वित्रस्तोद्धान्तनयना गङ्गा विप्लुतलोचना ॥
विसंज्ञा नाशकद्गर्भं वोढुमात्मानमेव च ।
सा तु तेजःपरीताङ्गी कम्पमाना च जाह्नवी ॥
उवाच ज्वलनं विप्र तदा गर्भबलोद्धुता ।
नते शक्ताऽस्मि भगवंस्तेजसोऽस्य विधारणे ॥
विमूढाऽस्मि कृताऽनेन न मे स्वास्ध्यं यथा पुरा । विह्वला चास्मि भगवंश्चेतो नष्टं च मेऽनघ
धारणे नास्य शक्ताऽहं गर्भस्य तपतांवर ।
उत्स्रक्ष्येऽहमिमं दुःखान्न तु कामात्कथञ्चन ॥
न तेजसाऽस्ति संस्पर्शो मम देव विभावसो ।
आपदर्थे हि सम्बन्धः सुसूक्ष्मोऽपि महाद्युते ॥
यदत्र गुणसम्पन्नमितरद्वा हुताशन ।
त्वय्येव तदहं मन्ये धर्माधर्मौ च केवलौ ॥
तामुवाच ततो वह्निर्धार्यतां धार्यतामिति ।
गर्भो मत्तेजसा युक्तो महागुणफलोदयः ॥
शक्ता ह्यसि महीं कृत्स्नां वोढुं धारयितुं तथा ।
न हि ते किञ्चिदप्राप्यमन्यतो धारणादृते ॥
`एवमुक्ता तु सा देवी तत्रैवान्तरधीयत । पावकश्चापि तेजस्वी कृत्वा कार्यं दिवौकसाम् ।
जगामेष्टं तदा देशं ततो भार्गवनन्दन ॥'
सा वह्निना वार्यमाणा देवैरपि सरिद्वरा ।
समुत्ससर्ज तं गर्भं मेरौ गिरिवेर तदा ॥
समर्था धारणे चापि रुद्रतेजःप्रधर्षिता । नाशकत्सा तदा गर्भं सन्धारयितुमोजसा ।
समुत्ससर्ज तं दुःखाद्दीप्तवैश्वानरप्रभम् ॥
दर्शयामास चाग्निस्तां तदा गङ्गां भृगूद्वह ।
पप्रच्छ सरितां श्रेष्ठां कच्चिद्गर्भः सुखोदयः ॥
कीदृग्गुणोपि वा देवि कीदृग्रूपश्च दृश्यते ।
तेजसा केन वा युक्तः सर्वमेतद्ब्रवीहि मे ॥
गङ्गोवाच ।
जातरूपः स गर्भो वै तेजसा त्वमिवानघ ।
सुवर्णो विमलो दीप्तः पर्वतं चावभासयन् ॥
पद्मोत्पलविमिश्राणां ह्रदानामिव शीतलः ।
गन्धोस्य स कदम्बानां तुल्यो वै तपतांवर ॥
तेजसा तस्य गर्भस्य भास्करस्येव रश्मिभिः । यद्द्रव्यं परिसंसृष्टं पृथिव्यां पर्वतेषु च ।
तत्सर्वं काञ्चनीभूतं समन्तात्प्रत्यदृश्यत ॥
पर्यधावत शैलांश्च नदीः प्रस्रवणानि च ।
व्यादीपयत्तेजसा च त्रैलोक्यं सचराचरम् ॥
एवंरूपः स भगवान्पुत्रस्ते हव्यवाहन ।
सूर्यवैश्वानरसमः कान्त्या सोम इवापरः ॥
वसिष्ठ उवाच ।
एवमुक्त्वा तु सा देवी तत्रैवान्तरधीयत । पावकश्चापि तेजस्वी कृत्वा कार्यं दिवौकसाम् ।
जगामेष्टं ततो देशं तदा भार्गवनन्दन ॥
एतैः कर्मगुणैर्लोके नामाग्नेः परिगीयते । हिरण्यरेता इति वै ऋषिभिर्विबुधैस्तथा ।
पृथिवी च तदा देवी ख्याता वसुमतीति वै ॥
स तु गर्भो महातेजा गाङ्गेयः पावकोद्भवः ।
दिव्यं शरवणं प्राप्य ववृधेऽद्भुतदर्शनः ॥
ददृशुः कृत्तिकास्तं तु बालार्कसदृशद्युतिम् ।
जातस्नेहास्तु तं बालं पुपुषुः स्तन्यविस्रवैः ॥
ततः स कार्तिकेयत्वमवाप परमद्युतिः ।
स्कन्नत्वात्स्कन्दतां चापि गुहावासाद्गुहोऽभवत् ॥
एवं सुवर्णमुत्पन्नमपत्यं जातवेदसः ।
तत्र जाम्बूनदं श्रेष्ठं देवानामपि भूषणम् ॥
ततःप्रभृति चाप्येतञ्जातरूपमुदाहृतम् ।
रत्नानामुत्तमं रत्नं भूषणानां तथैव च ॥
पवित्रं च पवित्राणां मङ्गलानां च मङ्गलम् ।
यत्सुवर्णं स भगवानग्निरीशः प्रजापतिः ॥
पवित्राणां पवित्रं हि कनकं द्विजसत्तमाः ।
अग्नीषोमात्मकं चैव जातरूपमुदाहृतम् ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकत्रिंशदधिकशततमोऽध्यायः ॥ 131 ॥

7-131-13 नष्टः अदर्शं गतः ॥ 7-131-16 कामः काम्यमानो वह्निः ॥ 7-131-21 नष्टं अदर्शनं गतम् । आत्मनि जले जलस्य तेजोजन्यत्वात् ॥ 7-131-26 मृग्यतां साधयिष्याम इति थ.ध.पाठः ॥ 7-131-27 न रसानिति । रसनेन्द्रियहीनो भविष्यसीत्यर्थः ॥ 7-131-28 नच देवानदर्शयदिति थ.ध.पाठः ॥ 7-131-30 अजिह्वा अपीति च्छेदः ॥ 7-131-39 जिह्वां च कर्तयामासेति ड.पाठः ॥ 7-131-41 बालस्येव प्रवृत्तस्येति ड.थ.ध.पाठः ॥ 7-131-44 ऊष्मा ऊष्माणम् । अदिशयता अधिशयानेन । पावकेनाधिशयिता इति ट.ध.पाठः ॥ 7-131-53 दधे आदधे । गर्भश्वास्याभवत्तदेति थ.पाठः ॥ 7-131-54 सोढुं सा न शशाक हेति थ.पाठः ॥ 7-131-56 अबुद्धिपतितेन अकस्माज्जातेन ॥ 7-131-61 न चेतसास्ति संस्पर्श इति थ.पाठः ॥ 7-131-71 कदम्बानां कदम्बपुष्पाणाम् ॥ 7-131-83 अग्निष्टोभात्मकं चैवेति थ.ध.पाठः ॥

श्रीः