अध्यायः 135

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरंप्रति श्राद्धे तिलमांसविशेषदानस्य फलविशेषकथनम् ॥ 1 ॥

युधिष्ठिर उवाच ।

किंस्विद्दत्तं पितृभ्यो वै भवत्यक्षयमीश्वरः ।
किंस्विद्वहुफलं प्रोक्तं किमानन्त्याय कल्पते ॥
भीष्म उवाच ।
हवींषि श्राद्धकल्पे तु यानि श्राद्धविदो विदुः ।
तानि मे शृणु काम्यानि फलं चैषां युधिष्ठिर ॥
तिलैर्व्रीहियवैर्माषैरद्भिर्मूलफलैस्तथा ।
दत्तेन मासं प्रीयन्ते श्राद्धेन पितरो नृप ॥
वर्धमानतिलं श्राद्धमक्षयं मनुरब्रवीत् ।
सर्वेष्वेव तु भोज्येषु तिलाः प्राधान्यतः स्मृताः ॥
द्वौ मासौ तु भवेत्तुप्तिर्मत्स्यैः तितृगणस्य ह ।
त्रीन्मासानाविकेनाहुश्चतुर्मासं शशेन ह ॥
आजेन मासान्प्रीयन्ते पञ्चैव पितरो नृप ।
वाराहेण तु षण्मासान्सप्त वै शाकुलेन तु ॥
मासानष्टौ पार्षतेन रौरवेण नव प्रभो ।
गवयस्य तु मांसेन तृप्तिः स्याद्दशमासिकी ॥
मांसेनेकादश प्रीतिः पितॄणां माहिषेण तु ।
गव्येन दत्ते श्राद्धे तु संवत्सरमिहोच्यते ॥
यथा गव्यं तथा युक्तं पायसं सर्पिषा सह ।
वाध्रीणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी ॥
आन्त्याय भवेद्दतं खङ्गमांसं पितृक्षते ।
कालशाकं च लौहं चाप्यानन्त्यं छाग उच्यते ॥
गाथाश्चाप्यत्र गायन्ति पितृगीता युधिष्ठिर ।
सनत्कुमारो भगवान्पुरा मध्यभ्यभाषत ॥
अपि नः स्वकुले जायाद्यो नो दद्यात्त्रयोदशीम् ।
मघासु सर्पिःसंयुक्तं पायसं दक्षिणायने ॥
आजेन वाऽपि लौहेन मघास्वेव यतव्रतः ।
हस्तिच्छायासु विधिवत्कर्णव्यजनवीजितम् ॥
एष्टव्या बहवः पुत्रा यद्येकोपि गयां व्रजेत् ।
यत्रासौ प्रथितो लोकेष्वक्ष्यकरणो वटः ॥
आपो मूलं फलं मांसमन्नं वाऽपि पितृक्षये ।
यत्किञ्चिन्मधुसंमिश्रं तदानन्त्याय कल्पते ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि पञ्चत्रिंशदधिकशततमोऽध्यायः ॥ 135 ॥

7-135-7 पृषतश्चित्रमृगस्तदीयं पार्षतम् । रुरुः कृष्णमृगस्तदीयं रौरवम् ॥ 7-135-9 वाध्रीणसः वध्र्या स्यूतनासिको महोक्षः । पक्षिविशेषोऽजविशेषश्चेत्यन्ये ॥ 7-135-10 पितृक्षते मृततिथौ । लौहं काञ्चनवृक्षजं पुष्पादिशाकम् ॥ 7-135-13 वीजितं पायसादिकं दद्यादिति पूर्वेणान्वयः ॥

श्रीः