अध्यायः 143

अथ दानधर्मपर्व ॥ 1 ॥

सम्भूय तीर्थयात्रां कुर्वद्भिर्द्विजर्षिभी राजर्षिभिश्च क्रमेण ब्रह्मसरःप्रति गमनम् ॥ 1 ॥ तत्रागस्त्येन ह्रदात्समुद्धृतपद्मस्य धर्मशुश्रूषुणेन्द्रेण गूढमपहारे ऋषिभी राजभिश्च स्वेषु पुष्करस्तेयं शङ्कमानमगस्त्यंप्रति प्रत्येकशो नानाशपथकरणम् ॥ 2 ॥ पश्चादिन्द्रेण स्वस्वरूपप्रकाशनपूर्वकं स्वेन पुष्करापहारस्य प्रयोजननिवेदनेन तत्प्रसादनम् ॥ 3 ॥

भीष्म उवाच ।

अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।
यद्वृत्तं तीर्थयात्रायां शपथं प्रति तच्छृणु ॥
पुष्करार्थं कृतं स्तैन्यं पुरा भरतसत्तम ।
राजर्षिभिर्महाराज तथैव च द्विजर्षिभिः ॥
पुरा प्रभासे ऋषयः समग्राः समेता वै मन्त्रममन्त्रयन्त ।
चराम सर्वां पृथिवीं पुण्यतीर्थां तन्नः कामं हन्त गच्छाम सर्वे ॥
शुक्रोऽङ्गिराश्चैव कविश्च विद्वां- स्तथा ह्यगस्त्यो नारदपर्वतौ च ।
भृगुर्वसिष्ठः कश्यपो गौतमश्च विश्वामित्रो जमदग्निश्च राजन् ॥
ऋषिस्तथा गालवोऽथाष्टकश्च भरद्वाजोऽरुन्धती वालखिल्याः ।
शिबिर्दिलीपो नहुषोऽम्बरीषो राजा ययातिर्धुन्धुमारोऽथ पूरुः ॥
जग्मुः पुरस्कृत्य महानुभावं शतक्रतुं वृत्रहणं नरेन्द्राः ।
तीर्थानि सर्वाणि परिभ्रमन्तो माघ्यां ययुः कौशिकीं पुण्यतीर्थाम् ॥
सर्वेषु तीर्थेष्ववधूतपापा जग्मुस्ततो ब्रह्मसरः सुपुण्यम् ।
देवस्य तीर्थे जलमग्निकल्पा विगाह्य ते भुक्तबिसप्रसूनाः ॥
केचिद्बिसान्यखनंस्तत्र राजन्न- न्ये मृणालान्यखनंस्तत्र विप्राः ।
अथापश्यन्पुष्करं ते ह्रियन्तं ह्रदादगस्त्येन समुद्धृतं तत् ॥
नानाह सर्वानृषिमुख्यानगस्त्यः केनाहृतं पुष्करं मे सुजातम् ।
युष्माञ्शङ्के पुष्करं दीयतां मे न वै भवन्तो हर्तुमर्हन्ति पद्मम् ॥
शृणोमि कालो हिंसते धर्मवीर्यं सेयं प्राप्ता वर्तते धर्मपीडा ।
पुराऽधर्मो वर्तते नेह याव- त्तावद्गच्छामः सुरलोकं चिराय ॥
पुरा वेदान्ब्राह्मणा ग्राममध्ये घुष्टस्वरा वृषलान्श्रावयन्ति ।
पुरा राजा व्यवहारानधर्मा- न्पश्यत्यहं परलोकं व्रजामि ॥
पुरा राजा प्रत्यवरान्गरीयसो मंस्यत्यथैनमनुयास्यन्ति सर्वे ।
धर्मोत्तरं यावदिदं न वर्तते तावद्व्रजामि परलोकं चिराय ॥
पुरा प्रपश्यामि परेण मर्त्या- न्बलीयसा दुर्बलान्भुज्यमानान् ।
तस्माद्यास्यामि परलोकं चिराय न ह्युत्सहे द्रष्टुमीदृङ्नृलोके ॥
तमाहुरार्ता ऋषयो महर्षिं न ते वयं पुष्करं चोरयामः ।
मिथ्याभिशंसा भवता न कार्या शपाम तीक्ष्णैः शपथैर्महर्षे ॥
ते निश्चितास्तत्र महर्षयस्तु सम्पश्यन्तो धर्ममेतं नरेन्द्राः ।
ततोऽशपन्त शपथान्पर्ययेण सहैव ते पार्थिव पुत्रपौत्रैः ॥
भृगुरुवाच ।
प्रत्याक्रोशेदिहाक्रुष्टस्ताडितः प्रतिताडयेत् ।
खादेच्च पृष्ठमांसानि यस्ते हरति पुष्करम् ॥
वसिष्ठ उवाच ।
अस्वाध्यायपरो लोके श्वानं च परिकर्षतु ।
पुरे च भिक्षुर्भवतु यस्ते हरति पुष्करम् ॥
कश्यप उवाच ।
सर्वत्र सर्वं पणतु न्यासे लोभं करोतु च ।
कूटसाक्षित्वमभ्येतु यस्ते हरति पुष्करम् ॥
गौतम उवाच ।
जीवत्वहङ्कृतो बुद्ध्या विषमेणासमेन सः ।
कर्षको मत्सरी चास्तु यस्ते हरति पुष्करम् ॥
अङ्गिरा उवाच ।
अशुचिर्ब्रह्मकूटोस्तु श्वानं च परिकर्षतु ।
ब्रह्महाऽनिकृतिश्चास्तु यस्ते हरति पुष्करम् ॥
धुन्धुमार उवाच ।
अकृतज्ञस्तु मित्राणां शूद्रायां च प्रजायतु ।
एकः सम्पन्नमश्नातु यस्ते हरति पुष्करम् ॥
पुरूरवा उवाच ।
चिकित्सायां प्रचरतु भार्यया चैव पुष्यतु ।
श्वशुरात्तस्य वृत्तिः स्याद्यस्ते हरति पुष्करम् ॥
दिलीप उवाच ।
उदपानप्लवे ग्रामे ब्राह्मणो वृषलीपतिः ।
तस्य लोकान्स व्रजतु यस्ते हरति पुष्करम् ॥
शुक्र उवाच ।
वृथा मांसं समश्नातु दिवा गच्छतु मैथुनम् ।
प्रेष्यो भवतु राज्ञश्च यस्ते हरति पुष्करम् ॥
जमदग्निरुवाच ।
अनध्यायेष्वधीयीत मित्रं श्राद्धे च भोजयेत् ।
श्राद्धे शूद्रस्य चाश्नीयाद्यस्ते हरति पुष्करम् ॥
शिबिरुवाच ।
अनाहिताग्निर्मियतां यज्ञे विघ्नं करोतु च ।
तपस्विभिर्विरुध्येच्च यस्ते हरति पुष्करम् ॥
ययातिरुवाच ।
अनृतौ व्रतनियतायां भार्यायां स प्रजायतु ।
निराकरोतु वेदांश्च यस्ते हरति पुष्करम् ॥
नहुष उवाच ।
अतिथिर्गृहसंस्थोऽस्तु कामवृत्तस्तु दीक्षितः ।
विद्यां प्रयच्छतु भृतो यस्ते हरति पुष्करम् ॥
अम्बरीष उवाच ।
नृशंसस्त्यक्तधर्मोऽस्तु स्त्रीषु ज्ञातिषु गोषु च ।
निहन्तु ब्राह्मणं चापि यस्ते हरति पुष्करम् ॥
नारद उवाच ।
गृहज्ञानी बहिःशास्त्रं पठतां विस्वरं पदम् ।
गरीयसोऽवजानातु यस्ते हरति पुष्करम् ॥
नाभाग उवाच ।
अनृतं भाषतु सदा सद्भिश्चैव विरुध्यतु ।
शुल्केन ददतु कन्यां यस्ते हरपि पुष्करम् ॥
कविरुवाच ।
पदा च गां संस्पृशतु सूर्यं च प्रति मेहतु ।
शरणागतं संत्यजतु यस्ते हरति पुष्करम् ॥
विश्वामिइत्र उवाच ।
करोतु भृतकोऽवर्षां राज्ञश्चास्तु पुरोहितः ।
ऋत्विगस्तु ह्ययाज्यस्य यस्ते हरति पुष्करम् ॥
पर्वत उवाच ।
ग्रामे चाधिकृतः सोऽस्तु खरयानेन गच्छतु ।
शुनः कर्षतु वृत्त्यर्थे यस्ते हरति पुष्करम् ॥
भरद्वाज उवाच ।
सर्वपापसमादानं नृशंसे चानृते च यत् ।
तत्तस्यास्तु सदा पापं यस्ते हरति पुष्करम् ॥
अष्टक उवाच ।
स राजास्त्वकृतप्रज्ञः कामवृत्तश्च पापकृत् ।
अधर्मेणाभिशास्तूर्वीं यस्ते हरति पुष्करम् ॥
गालव उवाच ।
पापिष्ठेभ्यो ह्यनर्घार्हः स नरोऽस्तु स्वपापकृत् ।
दत्त्वा दानं कीर्तयतु यस्ते हरति पुष्करम् ॥
अरुन्धत्युवाच ।
श्वश्र्वाऽपवादं वदतु भर्तुर्भवतु दुर्मनाः ।
एका स्वादु समश्नातु या ते हरति पुष्करम् ॥
वालखिल्या ऊचुः ।
एकपादेन वृत्त्यर्थं ग्रामद्वारे स तिष्ठतु ।
धर्मज्ञस्त्यक्तधर्मास्तु यस्ते हरति पुष्करम् ॥
पशुसख उवाच ।
अग्निहोत्रमनादृत्य स सुखं स्वपतु द्विजः ।
परिव्राट् कामवृत्तोस्तु यस्ते हरति पुष्करम् ॥
सुरभ्युवाच ।
वालजेन निदानेन कांस्यं भवतु दोहनम् ।
दुह्येत परवत्सेन या ते हरति पुष्करम् ॥
भीष्म उवाच ।
ततस्तु तैः शपथैः शप्यमानै- र्नानाविधैर्बहुभिः कौरवेन्द्र ।
सहस्राक्षो देवराट् सम्प्रहृष्टः समीक्ष्य तं कोपनं विप्रमुख्यम् ॥
यथाब्रवीन्मघवा प्रत्ययं स्वं स्वयं समागत्य तमृषिं जातरोषम् ।
ब्रह्मर्षिदेवर्षिनृपर्षिमध्ये यं तं निबोधेह ममाद्य राजन् ॥
शक्र उवाच ।
अध्वर्यवे दुहितरं ददातु छन्दोगे वाऽऽचरितब्रह्मचर्ये ।
अथर्वणं वेदमधीत्य विप्रः स्नायीत यः पुष्करमाददाति ॥
सर्वान्वेदानधीयीत पुण्यशीलोऽस्तु धार्मिकः ।
ब्रह्मणः सदनं यातु यस्ते हरति पुष्करम् ॥
अगस्त्य उवाच ।
आशीर्वादस्त्वया प्रोक्तः शपथो बलसूदन ।
दीयतां पुष्करं मह्यमेष धर्मः सनातनः ॥
इन्द्र उवाच ।
न मया भगवँल्लोभाद्धृतं पुष्करमद्य वै ।
धर्मांस्तु श्रोतुकामेन हृतं न क्रोद्धुमर्हसि ॥
धर्मश्रुतिसमुत्कर्षो धर्मसेतुरनामयः ।
आर्षो वै शाश्वतो नित्यमव्ययोऽयं मया श्रुतः ॥
तदिदं गृह्यतां विद्वन्पुष्करं द्विजसत्तम ।
अतिक्रमं मे भगवन्क्षन्तुमर्हस्यनिन्दित ॥
इत्युक्तः स महेन्द्रेण तपस्वी कोपनो भृशम् ।
जग्राह पुष्करं धीमान्प्रसन्नश्चाभवन्मुनिः ॥
प्रययुस्ते ततो भूयस्तीर्थानि वनगोचराः ।
पुण्येषु तीर्थेषु तथा गात्राण्याप्लावयन्त ते ॥
आख्यानं य इदं युक्तः पठेत्वर्वणिपर्वणि ।
न मूर्खं जनयेत्पुत्रं न भवेच्च निराकृतिः ॥
न तमापत्स्पृशेत्काचिद्विज्वरो न जरावहः ।
विरजाः श्रेयसा युक्तः प्रेत्य स्वर्गमवाप्नुयात् ॥
यश्च शास्त्रमधीयीत ऋषिभिः परिपालितम् ।
स गच्छेद्ब्रह्मणो लोकमव्ययं च नरोत्तम ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि त्रिचत्वारिंशदधिकशततमोऽध्यायः ॥ 143 ॥

7-143-1 अत्र शपथेनैव निषिद्धार्थप्रकाशने ॥ 7-143-2 पुष्करार्थं इन्द्रेण स्तैन्यं कृतम् । मुनिभिः शपथाः कृता इत्यर्थः ॥ 7-143-8 बिसमृणालयोः कमलकुमुदवदवान्तरभेदो ज्ञेयः । ह्रियन्तं ह्रियमाणम् ॥ 7-143-12 प्रत्यवरान्मध्यमान् । तमोत्तरं यावदिदं न वर्तत इति झ.पाठः ॥ 7-143-16 पृष्ठमांसानि पृष्ठवाहानां हयवृषभोष्ट्रादीनां मांसानि । खादेच्च ब्रह्ममांसानीति ड.पाठः ॥ 7-143-17 भिक्षुः संम्यासी ॥ 7-143-18 पणतु क्रयविक्रयं करोतु । सर्वं अपण्यमपि ॥ 7-143-19 विगतः समभावो यस्मात्तेनासमेन कामक्रोधादिना । कृपणत्वं समेतु स इति ट.ध.पाठः ॥ 7-143-20 अनिकृतिः अकृतप्रायाश्चेतः ॥ मानं च परिकर्षत्विति ट.ध.पाठः ॥ 7-143-22 चोरकार्यं प्रचरतु इति ट.ध.पाठः । भार्यां स्वां चैव दूष्यतु इति थ.पाठः । भार्या वाचैव तुष्यत्विति ध. पाठः ॥ 7-143-23 उदपाने प्लव आप्लवः स्नानं यस्मिन् ॥ 7-143-24 यतिर्गच्छतु मैथुनमिति ट.ध.पाठः ॥ 7-143-28 अतिथिर्यतिः । गृहसंस्थो गृहवासी । अतिथिं गृहस्थस्त्यजत्विति थ.पाठः । भृतो वित्तेन क्रीतः ॥ 7-143-30 गूढो ज्ञातुं बहिश्शास्त्रमिति थ. ध.पाठः ॥ 7-143-33 भृतकौ धान्यविक्रीतः सन् अवर्षां वृष्टिनिर्बन्धं करोतु ॥ 7-143-37 पापिष्ठा एव अनर्घार्हाः अपूज्याः । अयं तु ततोप्यपूज्योस्तु । स्वपापकृत् स्वेषु ज्ञातिषु पापकृत् ॥ 7-143-41 निदानं दोहनकाले गवां पादबन्धनी रज्जुस्तेन ॥ 7-143-43 प्रत्ययमभिप्रायम् ॥ 7-143-48 धर्मश्रुतीनां सम्यगुत्कर्षः । धर्म एव सेतुस्तरणोपायः ॥

श्रीः