अध्यायः 162

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरंप्रति ज्येष्ठकनिष्ठयोः परस्परस्मिन्वर्तनप्रकारादिकथनम् ॥ 1 ॥

युधिष्ठिर उवाच ।

कथं ज्येष्ठः कनिष्ठेषु वर्तेत भरतर्षभ ।
कनिष्ठाश्च यथा ज्येष्ठे वर्तेरंस्तद्ब्रवीहि मे ॥
भीष्म उवाच ।
ज्येष्ठवत्तात वर्तस्व ज्येष्ठोसि हि तथा भवान् ।
गुरोर्गरीयसी वृत्तिर्या च शिष्यस्य भारत ॥
न गुरावकृतप्रज्ञे शक्यं शिष्येण वर्तितुम् ।
गुरौ हि सदृशी वृत्तिर्यथा शिष्यस्य भारत ॥
अन्धः स्यादन्धवेलायां जडः स्यादपि वा बुधः ।
परिहारेण तद्ब्रूयाद्यस्तेषां स्याद्व्यतिक्रमः ॥
प्रत्यक्षं भिन्नहृदया भेदयेयुर्यथाऽहिताः । `श्रियाऽभितप्तास्तद्भेदान्नभिन्नाः स्युः समाहिताः'
श्रियाऽभितप्ताः कौन्तेय भेदकामास्तथाऽरयः ॥
ज्येष्ठः कुलं वर्धयति विनाशयति वा पुनः ।
हन्ति सर्वमपि ज्येष्ठः प्रायो दुर्विनयादिह ॥
अथ यो विनिकुर्वीत ज्येष्ठो भ्राता यवीयसः ।
अज्येष्ठः स्यादभागश्च नियम्यो राजभिश्च सः ॥
निकृती हि नरो लोकान्पापान्गच्छत्यसंशयम् ।
विफलं तस्य पुत्रत्वं मोघं जनयितुः स्मृतम् ॥
पित्रोरनर्थायक कुले जायते पापपूरुषः ।
अकीर्तिं जनयत्येव कीर्तिमन्तर्दधाति च ॥
सर्वे चापि विकर्मस्था भागं नार्हन्ति सोदराः । ज्येष्ठोऽपि दुर्विनीतस्तु कनिष्ठस्तु विशेषतः ।
नाप्रदाय कनिष्ठेभ्यो ज्येष्ठः कुर्वीत वेतनम् ॥
अनुजस्य पितुर्दायो जङ्घाश्रमफलोऽध्वगः ।
स्वयमीहेत लब्धं तु नाकामो दातुमर्हति ॥
भ्रातॄणामविभक्तानामुत्थानमपि चेत्सह । न पुत्रभागं विषमं पिता दद्यात्कदाचन ।
न ज्येष्ठो वाऽवमन्येत दुष्कृतः सुकृतोऽपि वा ।
गुरूणामपराधो हि शक्यः क्षन्तव्य एव च ॥
यदि स्त्री यद्यवरज श्रेयः पश्येत्तदाचरेत् ।
धर्मार्थः श्रेय इत्याहुस्त्रयो ज्ञाता विधायकाः ॥
दशाचार्यानुपाध्याय उपाध्यायान्पिता दश । दश चैव पितॄन्माता सर्वां वा पृथिवीमपि ।
गौरवेणाभिभवति नास्ति मातृसमो गुरुः ॥
माता गरीयसी यच्च तेनैतां मन्यते गुरुम् ।
ज्येष्ठो भ्राता पितृसमो मृते पितरि भारत ॥
स ह्येषां वृत्तिदाता स्यात्स चैतान्प्रतिपालयेत् ।
कनिष्ठास्तं नमस्येरन्सर्वे छन्दानुवर्तिनः ॥
तमेव चोपजीवेरन्यथैव पितरं तथा ।
शरीरमेतौ सृजतः पिता मता च भारत ॥
आचार्यशिष्टा या जातिः सा सत्या साऽजरामरा । ज्येष्ठा मातृसमा चापि भगिनी भरतर्षभ ।
भ्रातुर्भार्या च तद्वत्स्याद्यस्या बाल्ये स्तनं पिबेत् ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्विषष्ट्यधिकशततमोऽध्यायः ॥

7-162-2 या च शिष्यस्य गुरौ वृत्तिस्तां वर्तस्व ॥ 7-162-4 तेषां गुरूणाम् ॥ 7-162-7 यवीयसः कनिष्ठान् ॥ 7-162-8 विदुलस्येव तत्पुष्पं मोघमिति झ.पाठः ॥ 7-162-10 ज्येष्ठः कुर्वीत यौतकमिति झ.पाठः ॥ 7-162-11 जङ्घाश्रम एव फलं धनं यस्य । अध्वगः प्रवासी । अनुपघ्नन्पितुर्दायं इति झ.पाठः ॥ 7-162-12 उत्थानं भोजनादौ विभागे वा ॥ 7-162-14 यदि स्त्री यदि वा कनिष्ठो दुष्कृतस्तथापि तस्य श्रेय आचरेत् ॥

श्रीः