अध्यायः 014

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरंप्रति ब्राह्मणानां पतिव्रतानां च महिमप्रतिपादकेन्द्राग्न्यादिसंवादानुवादः ॥ 1 ॥

भीष्म उवाच ।

भूयस्तु शृणु राजेन्द्र धर्मान्धर्मभृतांवर ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
इन्द्राग्न्योः सूर्यशच्योश्च तन्मे निगदतः शृणु ॥
इन्द्र उवाच ।
राज्ये विप्रान्प्रपश्यामि कामक्रोधविवर्जितान् ।
एतेन सत्यवाक्येन पादः कुम्भस्य पूर्यताम् ॥
अग्निरुवाच ।
यथाऽहं तत्र नाश्नामि यत्र नाश्नन्ति वै द्विजाः एतेन सत्यवाक्येन पादः कुम्भस्य पूर्यताम् ॥
सूर्य उवाच ।
यथा गोब्राह्मणस्यार्थे न तपामि यथाबलम् ।
एतेन सत्यवाक्येन पादः कुम्भस्य पूर्यताम् ॥
शच्युवाच ।
कर्मणा मनसा वाचा नावमन्ये पुरन्दरम् ।
एतेन सत्यवाक्येन पादः कुम्भस्य पूर्यताम् ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुर्दशोऽध्यायः ॥ 14 ॥

7-14-3 यथा राज्यं प्रपास्यामि कामकोधविवर्जित इति पाठान्तरम् । पास्यामि पालयिष्यामि । पा पालन इति धातोः । पादः कुम्भस्य पूर्वतामिति । चतुर्भागादेको भागः पादः । कुम्भे एकपादोनतयोदकपूरिते सति चतुर्थः पादः स्वयमेव पूर्यतामित्यर्थः । यथा सत्यबलेनाग्निरनुष्णो भवति तद्वदित्यर्थः ॥

श्रीः