अध्यायः 274

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण भगवद्ध्यानपूर्वकं स्वशरीरमूर्धमध्योद्भेदनेन तेजो ज्वालारूपेण सर्वापरोक्षमाकाशप्रवेशनेन क्षणादन्तर्धानम् ॥ 1 ॥ ततो धृतराष्ट्रयुधिष्ठिरादिबी राजवैभवेन चितारोपणेन विधिवदग्निना समुद्दीपनम् ॥ 2 ॥ ततो गङ्गामवगाह्य कृतोदकेषु युधिष्ठिरादिषु मूर्तीभूय जलादुद्गत्य भीष्मंप्रति सकरुणं विलापेन शोचन्तीं गङ्गांप्रति कृष्णादिभिराश्वासनम् ॥ 3 ॥

वैशम्पायन उवाच ।

एवमुक्त्वा कुरून्सर्वान्भीष्मः शान्तनवस्तदा ।
तूष्णीं बभूव कौरव्यः स मुहूर्तमरिंदम ॥
धारयामास चात्मानं धारणासु यथाक्रमम् ।
तस्योर्ध्वमगमन्प्राणाः सन्निरुद्धा महात्मनः ॥
इदमाश्चर्यमासीच्च मध्ये तेषां महात्मनाम् ।
सहितैर्ऋषिभिः सर्वैस्तदा व्यासादिभिः प्रभो ॥
यद्यन्मुञ्चति गात्रं हि स शन्तनुसुतस्तदा । तत्तद्विशल्यमभवद्योगयुक्तस्य वै क्रमात् ।
क्षणेन प्रेक्षतां तेषां विशल्यः सोऽभवत्तदा ॥
तद्दृष्ट्वा विस्मिताः सर्वे वासुदेवपुरोगमाः ।
सह तैर्मुनिभिः सर्वैस्तदा व्यासादिभिर्नृप ॥
सन्निरुद्धस्तु तेनात्मा सर्वेष्वायतनेषु च ।
जगाम भित्त्वा मूर्धानं दिवमभ्युत्पपात ह ॥
देवदुन्दुभिनादश्च पुष्पवर्षैः सहाभवत् ।
सिद्धा ब्रह्मर्षयश्चैव सादुसाध्विति हर्षिताः ॥
महोल्केव च भीष्मस्य मूर्धदेशाज्जनाधिप ।
निःसृकत्याकाशमाविश्य क्षणेनान्तरधीयत ॥
एवं स राजशार्दूल नृपः शान्तनवस्तदा ।
समयुज्यत लोकैः स्वैर्भरतानां कुलोद्वहः ॥
ततस्त्वादाय दारूणि गन्धांश्च विविधान्बहून् । चितां चक्रुर्महात्मानः पाण्डवा विदुरस्तथा ।
युयुत्सुश्चापि कौरव्यं प्रेक्षकास्त्वितरेऽभवन् ॥
युधिष्ठिरश्च गाङ्गेयं धृतराष्ट्रश्च दुःखितौ ।
छादयामासतुरुभौ क्षौमेर्माल्यैश्च कौरवम् ॥
धारयामास तस्याथ युयुत्सुश्छत्रमुत्तमम् ।
चामरे व्यजने शुभ्रे भीमसेनार्जुनावुभौ । उष्णीषे परिगृह्णीतां माद्रीपुत्रावुभौ तथा ॥
युधिष्ठिरेण सहितो धृतराष्ट्रश्च पादतः । वृद्धा स्त्रियः कौरवाणां भीष्मं कुरुकुलोद्वहम् ।
तालवृन्तान्युपादाय पर्यवीजन्त सर्वशः ॥
ततोस्य विदिवच्चक्रुः पितृमेधं महात्मनः ।
याजका जुहुवुश्चाग्नौ जगुः सामानि समागाः ॥
ततश्चन्दनकाष्ठैश्च तथा कालीयकैरपि ।
कालागुरुप्रभृतिभिर्गन्धैश्चोच्चावच्चैस्तथा ॥
समवच्छाद्य गाङ्गेयं सम्प्रज्वाल्य हुताशनम् ।
अपसव्यमकुर्वन्त धृतराष्ट्रमुखाश्चिताम् ॥
संस्कृत्य च कुरुश्रेष्ठं गाङ्गेयं कुरुसत्तमाः ।
जग्मुर्भागीरथीं पुण्यामृषिजुष्टां कुरूद्वहाः ॥
अनुगम्यमाना व्यासेन नारदेनासितेन च ।
कृष्णेन भरतस्त्रीभिर्ये च पौराः समागताः ॥
उदकं चक्रिरे सर्वे गाङ्गेयस्य महात्मनः ।
विधिवत्क्षत्रियश्रेष्ठाः स च सर्वो जनस्तदा ॥
ततो भागीरथी देवी तनयस्योदके कृते । उत्थाय सलिलात्तस्माद्रुदती शोकविह्वला ।
परिदेवयती तत्र कौरकवानभ्यभाषत ॥
निबोधत यथावृत्तमुच्यमानं मया नृपाः । राजवृत्तेन सम्पन्नः प्रज्ञयाभिजनेन च ।
सत्कर्ता कुरुवृद्धानां पितृभक्तो दृढव्रतः ॥
जामदग्न्येन रामेण यः पुरा न पराजितः ।
दिव्यैरस्त्रैर्महावीर्यः स हतोऽद्य शिखण्डिना ॥
अश्मसारमयं नूनं हृदयं मम पार्थिवाः ।
अपश्यन्त्याः प्रियं पुत्रं यन्न दीर्यति मेऽद्य वै ॥
समेतं पार्थिवं क्षत्रं काशिपुर्यां स्वयंपरे ।
विजित्यैकरथेनाजौ कन्याश्चायं जहारह ॥
यस्य नास्ति बले तुल्यः पृथिव्यामपि कश्चन ।
हतं शिखण्डिना श्रुत्वा यन्न दीर्यति मे मनः ॥
जामदग्न्यः कुरुक्षेत्रे युधि येन महात्मना ।
पीडितो नातियत्नेन स हतोऽद्य शिखण्डिना ॥
एवंविधं बहु तदा विलन्पतीं नहानदीम् ।
आश्वासयामास तदा साम्ना दामोदरो विभुः ॥
समाश्वसिहि भद्रे त्वं मा शुचः शुभदर्शने ।
गतः स परमं लोकं तव पुत्रो न संशयः ॥
वसुरेष महातेजाः शापदोषेण शोभने ।
मानुषत्वमनुप्राप्तो नैनं शोचितुमर्हसि ॥
स एष क्षत्रधर्मेण युध्यमानो रणाजिरे ।
धनंजयेन निहतो नैष देवि शिखण्डिना ॥
भीष्मं हि कुरुशार्दूलमुद्यतेषु महारणे ।
न शक्तः संयुगे हन्तुं साक्षादपि शतक्रतुः ॥
स्वच्छन्दतस्तव सुतो गतः स्वर्गं शुभानने ।
न शक्ता विनिहन्तुं हि रणे तं सर्वदेवताः ॥
तस्मान्मा त्वं सरिच्छ्रेष्ठे शोचस्य कुरुनन्दनम् ।
वसूनेष गतो देवि पुत्रस्ते विज्वरा भव ॥
वैशम्पायन उवाच ।
इत्युक्ता सा तु कृष्णेन व्यासेन तु सरिद्वरा ।
त्यक्त्वा शोकं महाराज स्वं वार्यवततार ह ॥
सत्कृत्य ते तां सरितं ततः कृष्णमुखा नृप ।
अनुज्ञातास्तया सर्वे न्यवर्तन्त जनाधिपाः ॥ ॥

इति श्रीमन्महाभारते शतसाहस्रिकायां संहितायां वैयासिक्यां अनुशासनपर्वणि भीष्मस्वर्गारोहणपर्वणि चतुःसप्तत्यधिकद्विशततमोऽध्यायः ॥ 274 ॥ इति अनुशासनपर्व समाप्तम् ॥ 13 ॥

13-274-2 समादधत्स्वमात्मानं धारणानुक्रमस्थितः । इति क.ध.पाठः ॥ 13-274-12 उष्णीषे किरीटशिरोवेष्टे ॥ 13-274-21 समर्थः कुरुवृद्धानामिति ट.थ.पाठः ॥ 13-274-23 दृष्टाप्येवंविधं पुत्रं न दीर्यति सहस्रधेति क.ट.थ.पाठः ॥ 13-274-35 अनुज्ञाप्य च ते सर्वे इति ट.थ.पाठः ॥

अतः परमाश्वमेधिकं पर्व भविष्यति ॥ 14 ॥ तस्यायमाद्यः श्लोकः ॥ वैशम्पायन उवाच । कृतोदकं तु राजनं धृतराष्ट्रं युधिष्ठिरः । पुरस्कृत्य महाबाहुरुत्तताराकुलेन्द्रियः ॥ इदं अनुशासनपर्व कुम्भघोणस्थेन टी.आर्.कृष्णाचार्येण टी.आर्.व्यासाचार्येण च मुम्बय्यां निर्णयसागरमुद्रायन्त्रे मुद्रापितम् । शकाब्दाः 1831 सन 1910.