अध्यायः 002

अश्वमेधपर्व ॥ 1 ॥

धृतराष्ट्रेण समाश्वासनेपि तूष्णीं तिष्ठन्तो युधिष्ठिरस्य कृष्णेन परिसान्त्वनम् ॥ 1 ॥ पुनर्भीष्मद्रोणकर्णमारणानुस्मरण विषादेनारण्यगमनाय कृष्णानुज्ञानमाकाङ्क्षमाणस्य युधिष्ठिरस्य व्यासेनि परिसान्त्वनम् ॥ 2 ॥

वैशम्पायन उवाच ।

एवमुक्तस्तु राजाऽसौ धृतराष्ट्रेण धीमता ।
तूष्णींबभूव मेधावी तमुवाचाथ केशवः ॥
अतीव मनसा शोकः क्रियमाणो जनाधिप ।
सन्तपयति चैतस्य पूर्वप्रेतान्पितामहान् ॥
यजस्व विविधैर्यज्ञैर्बहुभिः स्वाप्तदक्षिणैः ।
देवांस्तर्पय सोमेन स्वधया च पितॄनपि ॥
अतिथीनन्नपानेन कामैरन्यैरकिञ्चनान् । `त्वद्विधस्य महाबुद्धे नैतदद्योपपद्यते ।'
विदितं वेदितव्यं ते कर्तव्यमपि ते कृतम् ॥
श्रुताश्च राजधर्मास्ते भीष्माद्भागीरथीसुतात् ।
कृष्णद्वैपायनाच्चैव नारदाद्विदुरात्तथा ॥
नेमामर्हसि मूढानां वृत्तिं त्वमनुवर्तितुम् ।
पितृपैतामहं वृत्तमास्थाय धुरमुद्वह ॥
युक्तं हि यशसा क्षात्रं स्वर्गं प्राप्तुमसंशयम् ।
नहि कश्चिद्धि शूरणां निहतोऽत्र पराङ्मुखः ॥
त्यज शोकं महाराज भवितव्यं हि तत्तथा ।
न शक्यास्ते पुनर्द्रष्टुं त्वया येऽस्मिन्रणे हताः ॥
एतावदुक्त्वा गोविन्दो धर्मराजं युधिष्ठिरम् ।
विरराम महातेजास्तमुवाच युधिष्ठिरः ॥
गोविन्द मयि या प्रीतिस्तव सा विदिता मम ।
सौहृदेन तथा प्रेम्णा सदा मय्यनुकम्पसे ॥
प्रियं तु मे स्यात्सुमहत्कृतं चक्रगदाधर ।
श्रीमन्प्रीतेन मनसाक सर्वं यादवनन्दन ॥
यदि मामनुजानीयाद्भवान्गन्तुं तपोवनम् ।
`कृतकृत्यो भविष्यामि इति मे निश्चिता मतिः' ॥
न हि शान्तिं प्रपश्यामि पातयित्वा पितामहम् । `नृशंसः पुरुषव्याघ्रं गुरुं वीर्यबलान्वितम् ।'
कर्णं च पुरुषव्याघ्नं सङ्ग्रामेष्वपलायिनम् ॥
कर्मणा येन मुच्येयमस्मात्क्रूरादरिंदम ।
कर्मणा तद्विधत्स्वेह येन शुध्यति मे मनः ॥
तमेवंवादिनं पार्थं व्यासः प्रोवाच धर्मवित् ।
सान्त्वयन्सुमहातेजाः शुभं वचनमर्थवत् ॥
सुकृता ते मतिस्तात पुनर्बाल्येन मुह्यसे ।
किमाकाशे वयं सर्वे प्रलपामो मुहुर्मुहुः ॥
विदिताः क्षत्रधर्मास्ते येषां युद्धेन जीविका ।
तथा प्रवृत्तो नृपतिर्नाधिबन्धेन युज्यसे ॥
मोक्षधर्माश्च निखिला याथातथ्येन ते श्रुताः । `यथा वै कामजां मायां परित्युक्तं त्वमर्हसि ॥'
असकृच्चापि सन्देहाश्छिन्नास्ते कामजा मया ।
अश्रद्दधानो दुर्मेधा लुप्तस्मृतिरसि ध्रुवम् ॥
मैवं भव न ते युक्तमिदमज्ञानमीदृशम् ॥
प्रायश्चित्तानि सर्वाणि विदितानि च तेऽनघ ।
राजधर्माश्च ते सर्वे दानधर्माश्च ते श्रुताः ॥
स कथं सर्वधर्मज्ञः सर्वागमविशारदः ।
परिमुह्यसि भूयस्त्वमज्ञानादिव भारत ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि द्वितीयोऽध्यायः ॥ 2 ॥

7-2-16 पुनर्बाह्मेन मुह्यसे इति क.ट.पाठः ॥ 16 ॥

श्रीः