अध्यायः 068
कृष्णेन परिक्षित्सूतिकागृहप्रवेशनम् ॥ 1 ॥ तत्रोत्तरया कृष्णसमीपे बहुधा विलापपूर्वकं पुत्रोज्जीवनप्रार्थना ॥ 2 ॥
वैशम्पायन उवाच ।
एवमुक्तस्तु राजेन्द्र केशिहा दुःखमुर्च्छितः ।
						तथेति व्याजहारोच्चैर्ह्लादयन्निव तं जनम् ॥
					वाक्येनैतेन हि तदा तं जनं पुरुषर्षभः ।
						ह्लादयामास स विभुर्घर्मार्तं सलिलैरिव ॥
					ततः स प्राविशत्तूर्णं जन्मवेश्म पितुस्तव ।
						अर्चितं पुरुषव्याघ्र सितैर्माल्यैर्यथाविधि ॥
					अपां कुम्भैः सुपूर्णैश्च विन्यस्तैः सर्वतोदिशम् ।
						घृतेन तिन्दुकालातैः सर्षपैश्च महाभुज ॥
					अस्त्रैश्च विमलैर्न्यस्तैः पावकैश्च समन्ततः ।
							वृद्धाभिश्चापि रामाभिः परिवारार्थमावृतः ।
						
						दक्षैश्च परितो धीर भिषग्भिः कुशलैस्तथा ॥
						
					ददर्श च स तेजस्वी रक्षोघ्रान्यपि सर्वशः ।
						द्रव्याणि स्थापितानि स्म विधिवत्कुशलैर्जनैः ॥
					तथायुक्तं च तद्दृष्ट्वा जन्मवेश्म पितुस्तव ।
						हृष्टोऽभवद्धृषीकेशः साधुसाध्विति चाब्रवीत् ॥
					तथा ब्रुवति वार्ष्णेये प्रहृष्टवदने तदा ।
						द्रौपदी त्वरिता गत्वा वैराटीं वाक्यमब्रवीत् ॥
					अयमायाति ते भर्तुर्मातुलो मधुसूदनः ।
						पुराणर्षिरचिन्त्यात्मा समीपमपराजितः ॥
					साऽपि बाष्पकलां वाचं निगृह्याश्रूपि चैव ह ।
						असंवीताऽभवद्देवी देववत्कृष्णमीयुषी ॥
					सा तथा दूयमानेन हृदयेन तपस्विनी ।
						दृष्ट्वा गोविन्दमायान्तं कृपणं पर्यदेवयत् ॥
					पुण्डरीकाक्ष पश्यावां बालेन हि विनाकृतौ ।
						अभिमन्युं च मां चैव हठात्तुल्यं जनार्दन ॥
					वार्ष्णेयमधुहन्वीर शिरसा त्वां प्रसादये ।
						द्रोणपुत्रास्त्रनिर्दग्धं जीवयैनं ममात्मजम् ॥
					यदि स्म धर्मराज्ञा वा भीमसेनेन वा पुनः ।
						त्वया वा पुण्डरीकाक्ष वाक्यमुक्तमिदं भवेत् ॥
					अजानतीमिषीकेयं जनित्रीं हन्त्विति प्रभो ।
						अहमेव विनष्टा स्यां नायमेवं गतो भवेत् ॥
					गर्भस्थस्यास्य बालस्य ब्रह्मास्त्रेण निपातनम् ।
						कृत्वा नृशंसं दुर्बुद्धिर्द्रौणिः किं फलमश्नुते ॥
					सा त्वां प्रसाद्य शिरसा याचे शत्रुनिबर्हण ।
						प्राणांस्त्यक्ष्यामि गोविन्द नायं संजीवते यदि ॥
					अस्मिन्हि बहवः साधो ये ममासन्मनोरथाः ।
						ते द्रोणपुत्रेण हताः किंनु जीवामि केशव ॥
					आसीन्मम मतिः कृष्ण पूर्णोत्सङ्गा जनार्दन ।
						अभिवादयिष्ये हृष्टेति तदिदं वितथीकृतम् ॥
					चपलाक्षस्य दायादे मृतेऽस्मिन्पुरुषर्षभ ।
						विफला मे कृताः कृष्ण हृदि सर्वे मनोरथाः ॥
					चपलाक्षः किलातीव प्रियस्ते मधुसूदन ।
						सुतं पश्य त्वमस्यैनं ब्रह्मास्त्रेण निपातितम् ॥
					कृतघ्नोऽयं नृशंसोऽयं यथाऽस्य जनकस्तथा ।
						यः पाण्डवीं श्रियं त्यक्त्वा गतोऽद्य यमसादनं ॥
					मया चैतत्प्रतिज्ञातं रणमूर्धनि केशव ।
						अभिमन्यौ हते वीर त्वामेष्याम्यचिरादिति ॥
					तच्च नाकरवं कृष्ण नृशंसा जीवितप्रिया ।
						इदानीं मां गतां तत्र किंनु वक्ष्यति फाल्गुनिः ॥ ॥
					इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि अष्टषष्टितमोऽध्यायः ॥ 68 ॥
7-68-19 पुत्रोत्सङ्गा जनार्दनेति झ.पाठः ॥
श्रीः
