अध्यायः 085

अश्वमेधपर्व ॥ 1 ॥

अर्जुनेन शकुनितनयपराजयपूर्वकं तत्सेनावमर्दनम् ॥ 1 ॥ ततः शकुनिभार्यया तेन स्वसुतवधसंभावनया रणाङ्गणमेत्यार्जुनस्य प्रसादनम् ॥ 2 ॥ अर्जुनेन गान्धारीगौरवात्तत्संमाननपूर्वकं तत्तनयसमाश्वासनम् ॥ 3 ॥

वैशम्पायन उवाच ।

शकुनस्तनयो वीरो गान्धाराणां महारथः । प्रत्युद्ययौ गुडाकेशं सैन्येन महता वृतः ।
हस्त्यश्वरथयुक्तेन पताकाध्वजमालिना ॥
अमृष्यमाणास्ते योधा नृपस्य शकुनेर्वधम् ।
अभ्ययुः सहिताः पार्थं प्रगृहीतशरासनाः ॥
स तानुवाच धर्मात्मा बीभत्सुरपराजितः ।
युधिष्टिरस्य वचनं न च ते जगृहुर्हितम् ॥
वार्यमाणास्तु पार्थेन सान्त्वपूर्वममर्षिताः ।
परिवार्य हयं जग्मुस्ततश्चुक्रोध पाण्डवः ॥
ततः शिरांसि दीप्ताग्रैस्तेषां चिच्छेद पाण्डवः ।
क्षुरैर्गाण्डीवनिर्मुक्तैर्नातियत्नादिवार्जुनः ॥
ते वध्यमानाः पार्थेनि हयमुत्सृज्य संप्रमात् ।
न्यवर्तन्त महाराज शरवर्षार्दिता भृशम् ॥
वितुद्यमानस्तैश्चापि गान्धारैः पाण्डुनन्दनः ।
आदिस्यादिश्य तेजस्वी परानेतानवारयत् ॥
वध्यमानेषु तेष्वाजौ गान्धारेषु समन्ततः ।
स राजा शकुनेः पुत्रः पाण्डवं प्रत्यवारयत् ॥
तं युध्यमानं राजानं क्षत्रधर्मे व्यवस्थितम् ।
पार्थोऽब्रवीन्न मे वध्या राजानो राजसासनात् ॥
अलं युद्धेन ते वीर न तेऽस्त्वद्य पराजयः । इत्युक्तस्तदनादृत्य वाक्यमज्ञानमोहितः ।
स शक्रसमकर्माणं समावाकिरदाशुगैः ॥
तस्य् पार्थः शिरस्त्राणमर्धचन्द्रेण पत्रिणा ।
अपाहरदमेयात्मा जयद्रथशिरो यथा ॥
तं दृष्ट्वा विस्मयं जग्मुर्गान्धाराः सर्व एव ते ।
इच्छता तेन न हतो राजेत्यपि च ते विदुः ॥
गान्धारराजपुत्रस्तु पलायनकृतक्षणः । ययौ तैरेव सहितस्त्रस्तैः क्षुद्रमृगैरिव ।
तेषां तु तरसा पार्थस्तत्रैव परिदावताम् ।
प्रजहारोत्तमाङ्गानि भल्लैः सन्नतपर्वभिः ॥
उच्छ्रितांस्तु भुजान्केचिन्नाबुध्यन्त शरैर्हृतान् ।
शरैर्गाण्डीवनिर्मुक्तैः पृथुभिः पार्थचोदितैः ॥
सम्भ्रान्तनरनागाश्वमपतद्विद्रुतं बलम् ।
हतविद्रुतभूयिष्ठमावर्तत मुहुर्मुहुः ॥
नाभ्यदृस्यन्त वीरस्य केचिदग्रेऽग्र्यकर्मणः ।
रिपवः पात्यमाना वै ये सहेरन्महाशरान् ॥
ततो गान्धारराजस्य मन्त्रिवृद्धपुरःसरा ।
जननी निर्ययौ भीता पुरस्कृत्यार्घ्यमुत्तमम् ॥
सा न्यवारयदव्यग्रा तं पुत्रं युद्धदुर्मदम् ।
प्रसादयामास च तं जिष्णुमक्लिष्टकारिणम् ॥
तां पूजयित्वा बीभत्सुः प्रसादमकरोत्प्रभुः ।
शकुनेश्चापि तनयं सान्त्वयन्निदमब्रवीत् ॥
न मे प्रियं महाबाहो यत्ते बुद्धिरियं कृता ।
प्रतियोद्धुममित्रघ्न भ्रातैव त्वं ममानघ ॥
गान्धारीं मातरं स्मृत्वा धृतराष्ट्रकृतेन च ।
तेन जीवसि राजंस्त्वं निहतास्त्वनुगास्तव ॥
मैवं भूः शाम्यतां वैरं मा तेऽभूद्बुद्धिरीदृशी आगन्तव्यं परां चैत्रीमश्वमेधे नृपस्य नः ॥
इत्युक्त्वाऽनुययौ पार्थो हयं तं कामचारिणम् ।
ते न्यवर्तन्त गान्धारा हतशिष्टाः स्वकं पुरम् ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि पञ्चाशीतितमोऽध्यायः ॥ 85 ॥

श्रीः