अध्यायः 038

अथानुगीतापर्व-2

ब्रह्मण महर्षीन्प्रति रजोगुणकार्यनिरूपणम् ॥ 1 ॥

ब्रह्मोवाच ।

रजोऽहं वः प्रवक्ष्यामि याथातथ्येन सत्तमाः ।
निबोधत महाभागा गुणवृत्तं च राजसम् ॥
संतापो रूपमायासः सुखदुःखे हिमातपौ ।
ऐश्वर्यं विग्रहः सिद्धिर्हेतुवादोऽरतिः क्षमा ॥
बलं शौर्यं मदो रोषो व्यायामकलहावपि ।
ईर्ष्येप्सा पैशुनं युद्धं ममत्वं परिपालनम् ॥
वधबन्धपरिक्लेशाः क्रयो विक्रय एव च ।
निकृन्त च्छिन्धि भिन्धीति परवर्मावकर्तनम् ॥
उग्रं दारुणमाक्रोशः परवित्तानुरागिता ।
लोकचिन्ताऽनुचिन्ता च मत्सरः परिभाषणम् ॥
वृथाशास्त्रं मृषावादो विकल्पपरिभाषणम् ।
निन्दा स्तुतिः प्रशंसा च प्रतापः परिधर्षणम् ॥
परिचर्या च शुश्रूषा सेवा तृष्णा व्यपाश्रयः ॥
व्यूहो नयः प्रमादश्च परिवादः परिग्रहः ॥
संस्कारा ये च लोकेषु प्रवर्तन्ते पृथक्पृथक् ।
नृषु नारीषु भूतेषु द्रव्येषु शरणेषु च ॥
संतापोऽप्रत्ययश्चैव व्रतानि नियमाश्च ये ।
प्रधानमाशीर्युक्तं च सततं मे भवत्विति ॥
स्वाहाकारो नमस्कारः स्वधाकारो वषट्क्रिया ।
याजनाध्यापने चोभे यजनाध्ययने अपि ॥
दानं प्रतिग्रहश्चैव प्रायश्चित्तानि मङ्गलम् ।
इदं मे स्यादिदं मे स्यात्स्नेहो गुणसमुद्भवः ॥
अभिद्रोहस्तथा माया निकृतिर्मान एव च ।
स्तैन्यं हिंसा जुगुप्सा च परितापः प्रजागरः ॥
दम्भो दर्पोऽथ रागश्च भक्तिः प्रीतिः प्रमोदनम् ।
द्यूतं च जनवादश्च सम्बन्धाः स्त्रीकृताश्च ये ॥
नृत्यवादित्रगीतानां प्रसङ्गा ये च केचन ।
सर्व एते गुणा विप्रा राजसाः सम्प्रकीर्तिताः ॥
भूतभव्यभविष्याणां भावानां भुवि भावनाः ।
त्रिवर्गनिरता नित्यं धर्मोऽर्थः काम इत्यपि ॥
कामवृत्ताः प्रमोदन्ते सर्वकामसमृद्धिभिः ।
अर्वाक्स्रोतस इत्येते मनुष्या रजसा वृताः ॥
अस्मिँलोके प्रमोदन्ते जायमानाः पुनःपनः । प्रेत्यभाविकमीहन्ते हलौकिकमेव च ।
ददति प्रतिगृह्णन्ति तर्पयन्त्यथ जुह्वति ॥
रजोगुणा वो बहुधानुकीर्तिता यथावदुक्तं गुणवृत्तमेव च ।
नरोपि यो वेद गुणानिमान्सदा स राजसैः सर्वगुणैर्विमुच्यते ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि अष्टत्रिंशोऽध्यायः ॥ 38 ॥

7-38-2 संघातो रूपमायास इति क.ट.थ.पाठः ॥ 7-38-5 उग्रं निष्टुरं दारुणं हिंस्रत्वम् ॥ 7-38-6 परिभाषणं धिक्कृत्य भाषणम् ॥ 7-38-7 व्यूहः व्यवहाररचनाकौशलम् ॥ 7-38-8 शरणेषु रक्षितृषु ॥ 7-38-9 अप्रत्ययः अविश्वासः ॥ 7-38-12 परितापः स्वजनकैवल्यनिमित्तो दाहः । पाठान्तरे परिवादः सर्वनिन्दा ॥ 7-38-14 प्रसङ्गा येन केनचिदिति क.थ.पाठः ॥ 7-38-16 अर्वाक् स्वर्गादधः भूमेरुपरि स्रोतः प्रवाहो येषां ते तथा ॥ 7-38-17 प्रेत्यभाविकं जन्मान्तरीयं कुशलम् ॥

श्रीः