अध्यायः 006
दारुकेण हास्तिनपुरमेत्य पाण्डवेषु सर्वयादवक्षयनिवेदनम् ॥ 1 ॥ अर्जुनेन द्वारकामेत्य रुक्मिण्यादिपरिसान्त्वनपूर्वकं वसुदेवगृहंप्रति गमनम् ॥ 2 ॥
वैशम्पाय उवाच ।
दारुकोपि कुरून्गत्वा दृष्ट्वा पार्थान्महारथान् ।
						आचष्ट मौसले वृष्णीनन्योन्येनोपसंहृतान् ॥
					श्रुत्वा विनष्टान्वार्ष्णेयान्सभोजान्धककौकुरान् ।
						पाण्डवाः शोकसंतप्ता वित्रस्तमनसोऽभवन् ॥
					ततोऽर्जुनस्तानामन्त्र्य केशवस्य प्रियः सखा ।
						प्रययौ मातुलं द्रष्टुं नेदमस्तीति चाब्रवीत् ॥
					स वृष्णिनिलयं गत्वा दारुकेण सह प्रभो ।
						ददर्श द्वारकां वीरो मृतनाथामिव स्त्रियम् ॥
					याः स्म ता लोकनाथेन नाथवत्यः पुराऽभवन् ।
						तास्त्वनाथास्तदा नाथं पार्थं दृष्ट्वा विचुक्रुशुः ॥
					षोडश स्त्रीसहस्राणि वासुदेवपरिग्रहाः ।
						तासामासीन्महान्नादो दृष्ट्वैवार्जुनमागतम् ॥
					तास्तु दृष्ट्वैव कौरव्यो बाष्पेणापिहितेक्षणः ।
						हीनाः कृष्णेन पुत्रैश्च नाशकत्सोभिवीक्षितुम् ॥
					स तां वृष्ण्यन्धकजलां हयमीनां रथोडुपाम् ।
						वादित्ररथघोषौघां वेश्मतीर्थमहाग्रहाम् ॥
					रत्नशैवलसंघातां वज्रप्राकारमालिनीम् ।
						रथ्यास्रोतोजलावर्तां चत्वरस्तिमितह्रदाम् ॥
					रामकृष्णमहाग्राहां द्वारकां सरितं तदा ।
						कालपाशग्रहां भीमां नदीं वैतरणीमिव ॥
					ददर्श वासविर्धीमान्विहीनां वृष्णिपुङ्गवैः ।
							गतश्रियं विरानन्दां पद्मिनीं शिशिरे यथा ।
						
					तां दृष्ट्वा द्वारकां पार्थस्ताश्च कृष्णस्य योषितः ।
						सस्वनं बाष्पमुत्सृज्य निपात महीतले ॥
					सात्राजिती ततः सत्या रुक्मिणी च विशांपते ।
						अभिपत्य प्ररुरुदुः परिवार्य धनंजयम् ॥
					ततस्तं काञ्चने पीठे समुत्ताप्योपवेश्य च ।
						अभिनन्द्य महात्मानं परिवार्योपतस्थिरे ॥
					ततः संस्तूय गोविन्दं कथयित्वा च पाण्डवः ।
						आश्वास्य ताः स्त्रियश्चापि मातुलं द्रष्टुमभ्यगात् ॥ ॥
					इति श्रीमन्महाभारते मौसलपर्वणि षष्ठोऽध्यायः ॥ 6 ॥
7-6-14 अब्रुवन्त्यो महामानमिति झ.पाठः ॥
श्रीः
