अध्यायः 027

अथाश्रमवासपर्व ॥ 1 ॥

सञ्जयेन तापसान्प्रति युधिष्ठिरादीनां द्रौपद्यादिस्त्रीणां चाङ्गुलिनिर्देशेन नामनिर्देशः ॥ 1 ॥

वैशम्पायन उवाच ।

स तैः सह नरव्याध्रैर्भ्रातृभिर्भरतर्षभ ।
राजा रुचिरपद्माक्षैरासांचक्रे तदाश्रमे ॥
तापसैश्च महाभागैर्नानादेशसमागतैः ।
द्रष्टुं कुरुपतेः पुत्रान्पाण्डवान्पृथुवक्षसः ॥
ते ब्रुवञ्ज्ञातुमिच्छामः कतमोऽत्र युधिष्ठिरः ।
भीमार्जुनौ यमौ चैव द्रौपदी च यशस्विनी ॥
तानाचख्यौ तदा सूतस्तेषां नाम प्रधानतः ।
संजयो द्रौपदीं चैव सर्वाश्चान्या कुरुस्त्रियः ॥
सञ्जय उवाच ।
य एष जांबूनदशुद्धगौर- स्तनुर्महासिंह इव प्रवृद्धः ।
प्रचण्डघोणः पृथुदीर्घनेत्र- स्ताम्रायताक्षः कुरुराज एषः ॥
अयं पुनर्मत्तगजेन्द्रगामी प्रतप्तचामीकरशुद्धगौरः ।
पृथ्वायतांसः पृथुदीर्घबाहु- र्वृकोदरः पश्यत पश्यतेमम् ॥
यस्त्वेष पार्श्वेऽस्य महाधनुष्मा- ञ्श्यामो युवा वारणयूथपाभः ।
सिंहोन्नतांसो गजखेलगामी पद्मायताक्षोऽर्जुन एष वीरः ॥
कुन्तीसमीपे पुरुषोत्तमौ तु यमाविमौ विष्णुमहेन्द्रकल्पौ ।
मनुष्यलोके सकले समोस्ति ययोर्न रूपे न बले न शीले ॥
इयं पुनः पद्मदलायताक्षी मध्यं वयः किञ्चिदिव स्पशन्ती ।
नीलोत्पलाभा पुरदेवतेव कृष्णा स्थिता मूर्तिमतीव लक्ष्मीः ॥
अस्यास्तु पार्श्वे कनकोपमत्व- गेषा स्थिता मूर्तिमतीव गौरी ।
सत्ये स्थिता सा भगिनी द्विजाग्र्या- श्चक्रायुधस्याप्रतिमस्य तस्य ॥
इयं च जांबूनदशुद्धगौरी पार्थस्य भार्या भुजगेन्द्रकन्या ।
चित्राङ्गदा चैव नरेन्द्रकन्या यैषा सवर्णार्द्रमधूकपुष्पैः ॥
इयं स्वसा राजचमूपतेश्च प्रवृद्धनीलोत्पलदामवर्णा ।
पस्पर्ध कृष्णेन सदा नृपो यो वृकोदरस्यैष परिग्रहोऽग्र्यः ॥
इयं च राज्ञो मगधाधिपस्य सुता जरासंध इति श्रुतस्य ।
यवीयसो माद्रवतीसुतस्य भार्या मता चम्पकदामगौरी ॥
इन्दीवरश्यामतनुः स्थिता तु यैषा पराऽऽसन्नतरोर्लतेव ।
भार्या मता माद्रवतीसुतस्य ज्येष्ठस्य सेयं कमलायताक्षी ॥
इयं तु निष्टप्तसुवर्णगौरी राज्ञो विराटस्य सुता सपुत्रा ।
भार्याऽभिमन्योर्निहतो रणे यो द्रोणादिभिस्तैर्विरथो रथस्थैः ॥
एतास्तु सीमन्तशिरोरुहा याः शुक्लोत्तरीया नरराजपत्न्यः ।
राज्ञोस्य वृद्धस्य परंशताख्याः स्नुषा नृवीराहतपुत्रनाथाः ॥
एकता यथामुख्यमुदाहृता वो ब्राह्मण्यभावादृजुबुद्धिसत्वात् ।
सर्वा भवद्भिः परिपृच्छ्यमाना नरेन्द्रपत्न्यः सुविशुद्धसत्वाः । `सर्वे भवन्तोपि तपोबलाग्र्याः क्षान्ताश्च दान्ताश्च कुलोद्भवाश्च ॥'
वैशम्पायन उवाच ।
एवं स राजा कुरुवृद्धवर्यः समागतस्तैर्नरदेवपुत्रैः ।
पप्रच्छ सर्वं कुशलं तदानीं गतेषु सर्वेष्वथ तापसेषु ॥
योधेषु चाप्याश्रममण्डलं त- न्मत्वा निविष्टेषु विमुच्य पत्रम् ।
स्त्रीवृद्धबाले च सुसंनिविष्टे यथार्हतस्तान्कुशलान्यपृच्छत् ॥ ॥

इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि सप्तविंशोऽध्यायः ॥ 27 ॥

7-27-12 परिग्रहो भार्या ॥ 7-27-14 यासौ विशुद्धांबुजपद्मनेत्रा इति क.थ.पाठः ॥ 7-27-16 भीमन्तमात्रेण उपलक्षिता । नत्वलङ्कारादिना तादृशाः शिरोरुहाः केशा यासां ताः सीमन्तशिरोरुहाः । असीमन्तेति पाठो युक्तः । शुक्लोत्तरीया नरराजकन्या इति क.थ.पाठः ॥ 7-27-19 पत्रं वाहनम् ॥

श्रीः