अध्यायः 064

उपरिचरराजोपाख्यानम् ॥ 1 ॥ इन्द्रध्वजोत्सववृत्तान्तः ॥ 2 ॥ गिरिकाया उत्पत्तिः । उपरिचरस्य तया विवाहश्च ॥ 3 ॥ मृगयार्थं गतेनोपरिचरेण स्वपत्नीस्मरणात्स्कन्नस्य श्येनद्वरा प्रेषितस्य रेतसो यमुनाजले पतनम् ॥ 4 ॥ ब्रह्मशापान्मत्स्यभावं प्राप्तयाऽद्रिकया तद्रेतःपानम् ॥ 5 ॥ तदुदरे मिथुनोत्पत्तिः ॥ 6 ॥ तत्र पुत्रस्य उपरिचरवसुना ग्रहणम् । कन्याया दाशगृहे स्थितिः ॥ 7 ॥ नावं वाहयमानायां सत्यवतीनाम्न्यां दाशकन्यायां पराशराद्द्वैपायनस्योत्पत्तिः । तस्य व्यासनामप्राप्तिश्च ॥ 8 ॥ पाठान्तरे पराशरसत्यवतीविवाहादि ॥ 9 ॥ भीष्मादीनां संक्षेपतो जन्मवृत्तान्तकथनम् ॥ 10 ॥

वैशंपायन उवाच ।
राजोपरिचरो नाम धर्मनित्यो महीपतिः ।
बभूव मृगयाशीलः शश्वत्स्वाध्यायवाञ्छुचिः ॥
स चेदिविषयं रम्यं वसुः पौरवनन्दनः ।
इन्द्रोपदेशाज्जग्राह रमणीयं महीपतिः ॥
तमाश्रमे न्यस्तशस्त्रं निवसन्तं तपोनिधिम् ।
देवाः शक्रपुरोगा वै राजानमुपतस्थिरे ॥
इन्द्रत्वमर्हो राजायं तपसेत्यनुचिन्त्य वै ।
तं सान्त्वेन नृपं साक्षात्तपसः संन्यवर्तयन् ॥
देवा ऊचुः ।
न संकीर्येत धर्मोऽयं पृथिव्यां पृथिवीपते ।
त्वया हि धर्मो विधृतः कृत्स्नं धारयते जगत् ॥
इन्द्र उवाच ।
`देवानहं पालयिता पालय त्वं हि मानुषान् ।' लोके धर्मं पालय त्वं नित्ययुक्तः समाहितः ।
धर्मयुक्तस्ततो लोकान्पुण्यान्प्राप्स्यसि शाश्वतान् ॥
दिविष्ठस्य भुविष्ठस्त्वं सखाभूतो मम प्रियः ।
ऊधः पृथिव्या यो देशस्तमावस नराधिप ॥
पशव्यश्चैव पुण्यश्च प्रभूतधनधान्यवान् ।
स्वारक्ष्यश्चैव सौम्यश्च भोग्यैर्भूमिगुणैर्युतः ॥
अर्थवानेष देशो हि धनरत्नादिभिर्युतः ।
वसुपूर्णा च वसुधा वस चेदिषु चेदिप ॥
धर्मशीला जनपदाः सुसंतोषाश्च साधवः ।
न च मिथ्या प्रलापोऽत्र स्वैरेष्वपि कुतोऽन्यथा ॥
न च पित्रा विभज्यन्ते पुत्रा गुरुहिते रताः ।
युञ्जते धुरि नो गाश्च कृशान्संधुक्षयन्ति च ॥
सर्वे वर्णाः स्वधर्मस्थाः सदा चेदिषु मानद ।
न तेऽस्त्यविदितं किंचित्त्रिषु लोकेषु यद्भवेत् ॥
दैवोपभोग्यं दिव्यं त्वामाकाशे स्फाटिकं महत् ।
आकाशगं त्वां मद्दत्तं विमानमुपपत्स्यते ॥
त्वमेकः सर्वमर्त्येषु विमानवरमास्थितः ।
चरिष्यस्युपरिस्थो हि देवो विग्रहवानिव ॥
ददामि ते वैजयन्तीं मालामम्लानपङ्कजाम् ।
धारयिष्यति सङ्ग्रामे या त्वां शस्त्रैरविक्षतम् ॥
लक्षणं चैतदेवेह भविता ते नराधिप ।
इन्द्रमालेति विख्यातं धन्यमप्रतिमं महत् ॥
यष्टिं च वैणवीं तस्मै ददौ वृत्रनिषूदनः ।
इष्टप्रदानमुद्दिश्य शिष्टानां प्रतिपालिनीम् ॥
`एवं संसान्त्व्य नृपतिं तपसः संन्यवर्तयत् ।
प्रययौ दैवतैः सार्धं कृत्वा कार्यं दिवौकसाम् ॥
ततस्तु राजा चेदीनामिन्द्राभरणभूषितः । इन्द्रदत्तं विमानं तदास्थाय प्रययौ पुरीम् ॥'
तस्याः शक्रस्य पूजार्थं भूमौ भूमिपतिस्तदा ।
प्रवेशं कारयामास सर्वोत्सववरं तदा ॥
`मार्गशीर्षे महाराज पूर्वपक्षे महामखम् । ततःप्रभृति चाद्यापि यष्टेः क्षितिपसत्तमैः ॥'
प्रवेशः क्रियते राजन्यथा तेन प्रवर्तितः ।
अपरेद्युस्ततस्तस्याः क्रियतेऽत्युच्छ्रयो नृपैः ॥
अलङ्कृताया पिटकैर्गन्धमाल्यैश्च भूषणैः ।
`माल्यदामपरिक्षिप्तां द्वात्रिंशत्किष्कुसंमिताम् ॥
उद्धृत्य पिटके चापि द्वादशारत्निकोच्छ्रये ।
महारजनवासांसि परिक्षिप्य ध्वजोत्तमम् ॥
वासोभिरन्नपानैश्च पूजितैर्ब्राह्मणर्षभैः ।
पुण्याहं वाचयित्वाथ ध्वज उच्छ्रियते तदा ॥
शङ्खभेरीमृदङ्गैश्च संनादः क्रियते तदा' ।
भगवान्पूज्यते चात्र यष्टिरूपेण वासवः ॥
स्वयमेव गृहीतेन वसोः प्रीत्या महात्मनः ।
`माणिभद्रादयो यक्षाः पूज्यन्ते दैवतैः सह ॥
नानाविधानि दानानि दत्त्वार्थिभ्यः सुहृज्जनैः ।
अलङ्कृत्वा माल्यदामैर्वस्त्रैर्नानाविधैस्तथा ॥
दृतिभिः सजलैः सर्वैः क्रीडित्वा नृपशासनात् ।
सभाजयित्वा राजानं कृत्वा नर्माश्रयाः कथाः ॥
रमन्ते नागराः सर्वे तथा जानपदैः सह ।
सूताश्च मागधाश्चैव रमन्ते नटनर्तकाः ॥
प्रीत्या तु नृपशार्दूल सर्वे चक्रुर्महोत्सवम् ।
सान्तःपुरः सहामात्यः सर्वाभरणभूषितः ॥
महारजनवासांसि वसित्वा चेदिराट् तदा ।
जातिहिङ्गुलकेनाक्तः सदारो मुमुदे तदा ॥
एवं जानपदाः सर्वे चक्रुरिन्द्रमहं वसुः ॥' यथा चेदिपतिः प्रीतश्चकारेन्द्रमहं वसुः ॥'
एतां पूजां महेन्द्रस्तु दृष्ट्वा वसुकृतां शुभाम् ।
`हरिभिर्वाजिभिर्युक्तमन्तरिक्षगतं रथम् ॥
आस्थाय सह शच्या च वृतो ह्यप्सरसां गणैः ।' वसुना राजमुख्येन समागम्याब्रवीद्वचः ॥
ये पूजयिष्यन्ति च मुदा यथा चेदिपतिर्नृपः ।
कारयिष्यन्ति च मुदा यथा चेदिपतिर्नृपः ॥
तेषां श्रीर्विजयश्चैव सराष्ट्राणां भविष्यति ।
तथा स्फीतो जनपदो मुदितश्च भविष्यति ॥
`निरीतिकानि सस्यानि भवन्ति बहुधा नृप ।
राक्षसाश्च पिशाचाश्च न लुम्पन्ते कथंचन ॥
वैशंपायन उवाच ।'
एवं महात्मना तेन महेन्द्रेण नराधिप । वसुः प्रीत्या मघवता महाराजोऽभिसत्कृतः ।
एवं कृत्वा महेन्द्रस्तु जगाम स्वं निवेशनम् ॥
उत्सवं कारयिष्यन्ति सदा शक्रस्य ये नराः । भूमिरत्नादिभिर्दानैस्तथा पूज्या भवन्ति ते ।
वरदानमहायज्ञैस्तथा शक्रोत्सवेन च ॥
संपूजितो मघवता वसुश्चेदीश्वरो नृपः ।
पालयामास धर्मेण चेदिस्थः पृथिवीमिमाम् ॥
इन्द्रपीत्या चेदिपतिश्चकारेन्द्रमहं वसुः ।
पुत्राश्चास्य महावीर्याः पञ्चासन्नमितौजसः ॥
नानाराज्येषु च सुतान्स सम्राडभ्यषेचयत् ।
महारथो मागधानां विश्रुतो यो बृहद्रथः ॥
प्रत्यग्रहः कुशाम्बश्च यमाहुर्मणिवाहनम् ।
मत्सिल्लश्च यदुश्चैव राजन्यश्चापराजितः ॥
एते तस्य सुता राजन्राजर्षेर्भूरितेजसः ।
न्यवेशयन्नामभिः स्वैस्ते देशांश्च पुराणि च ॥
वासवाः पञ्च राजानः पृथग्वंशाश्च शास्वताः ।
वसन्तमिन्द्रप्रासादे आकाशे स्फाटिके च तम् ॥
उपतस्थुर्महात्मानं गन्धर्वाप्सरसो नृपम् ।
राजोपरिचरेत्येवं नाम तस्याथ विश्रुतम् ॥
पुरोपवाहिनीं तस्य नदीं शुक्तमतीं गिरिः ।
अरौत्सीच्चेतनायुक्तः कामात्कोलाहलः किल ॥
गिरिं कोलाहलं तं तु पदा वसुरताडयत् ।
निश्चक्राम ततस्तेन प्रहारविवरेण सा ॥
तस्यां नद्यां स जनयन्मिथुनं पर्वतः स्वयम् ।
तस्माद्विमोक्षणात्प्रीता नदी राज्ञे न्यवेदयत् ॥
`महिषी भविता कन्या पुमान्सेनापतिर्भवेत् ।
शुक्तिमत्या वचःश्रुत्वा दृष्ट्वा तौ राजसत्तमः' ॥
यः पुमानभवत्तत्र तं स राजर्षिसत्तमः ।
वसुर्वसुप्रदश्चक्रे सेनापतिमरिन्दमः ॥
चकार पत्नीं कन्यां तु तथा तां गिरिकां नृपः ।
वसोः पत्नी तु गिरिका कामकालं न्यवेदयत् ॥
ऋतुकालमनुप्राप्ता स्नाता पुंसवने शुचिः ।
तदहः पितरश्चैनपूचुर्जहि मृगानिति ॥
तं राजसत्तमं प्रीतास्तदा मतिमतां वरः ।
स पितॄणां नियोगेन तामतिक्रम्य पार्थिवः ॥
चकार मृगयां कामी गिरिकामेव संस्मरन् ।
अतीव रूपसंपन्नां साक्षाच्छ्रियमिवापराम् ॥
अशोकैश्चम्पकैश्चूतैरनेकैरतिमुक्तकैः ।
पुन्नागैः कर्णिकारैश्च बकुलैर्दिव्यपाटलैः ॥
पनसैर्नारिकेलैश्च चन्दनैश्चार्जुनैस्तथा ।
एतै रम्यैर्महावृक्षैः पुण्यैः स्वादुफलैर्युतम् ॥
कोकिलाकुलसन्नादं मत्तभ्रमरनादितम् ।
वसन्तकाले तत्पश्यन्वनं चैत्ररथोपमम् ॥
मन्मथाभिपरीतात्मा नापश्यद्गिरिकां तदा ।
अपश्यन्कामसंतप्तश्चरमाणो यदृच्छया ॥
पुष्पसंछन्नशाखाग्रं पल्लवैरुपशोभितम् ।
अशोकस्तबकैश्छन्नं रमणीयमपश्यत ॥
अधस्यात्तस्य छायायां सुखासीनो नराधिपः ।
मधुगन्धैश्च संयुक्तं पुष्पगन्धमनोहरम् ॥
वायुना प्रेर्यमाणस्तु धूम्राय मुदमन्वगात् । `भार्यां चिन्तयमानस्य मन्मथाग्निरवर्धत ।'
तस्य रेतः प्रचस्कन्द चरतो गहने वने ॥
स्कन्नमात्रं च तद्रेतो वृक्षपत्रेण भूमिपः ।
प्रतिजग्राह मिथ्या मे न पतेद्रेत इत्युत ॥
`अङ्गुलीयेन शुक्लस्य रक्षां च विदधे नृपः । अशोकस्तबकै रक्तैः पल्लवैश्चाप्यबन्धयत् ॥'
इदं मिथ्या परिस्कन्नं रेतो मे न भवेदिति ।
ऋतुश्च तस्याः पत्न्या मे न मोघः स्यादिति प्रभुः ॥
संचिन्त्यैवं तदा राजा विचार्य च पुनःपुनः ।
अमोघत्वं च विज्ञाय रेतसो राजसत्तमः ॥
शुक्रप्रस्थापने कालं महिष्या प्रसमीक्ष्य वै ।
अभिमन्त्र्याथ तच्छुक्रमारात्तिष्ठन्तमाशुगम् ॥
सूक्ष्मधर्मार्थतत्त्वज्ञो गत्वा श्येनं ततोऽब्रवीत् ।
मत्प्रियार्थमिदं सौम्य शुक्रं मम गृहं नय ॥
गिरिकायाः प्रयच्छाशु तस्या ह्यार्तवमद्य वै ।
वैशंपायन उवाच ।
गृहीत्वा तत्तदा श्येनस्तूर्णमुत्पत्य वेगवान् ॥
जवं परममास्थाय प्रदुद्राव विहंगमः ।
तमपश्यदथायान्तं श्येनं श्येनस्तथाऽपरः ॥
अभ्यद्रवच्च तं सद्यो दृष्ट्वैवामिषशङ्कया ।
तुण्डयुद्धमथाकाशे तावुभौ संप्रचक्रतुः ॥
युद्ध्यतोरपतद्रेतस्तच्चापि यमुनाम्भसि ।
तत्राद्रिकेति विख्याता ब्रह्मशापाद्वराप्सरा ॥
मीनभावमनुप्राप्ता बभूव यमुनाचरी ।
श्येनपादपरिभ्रष्टं तद्वीर्यमथ वासवम् ॥
जग्राह तरसोपेत्य साऽद्रिका मत्स्यरूपिणी ।
कदाचिदपि मत्सीं तां बबन्धुर्मत्स्यजीविनः ॥
मासे च दशमे प्राप्ते तदा भरतसत्तम ॥
उज्जह्रुरुदरात्तस्याः स्त्रीं पुमांसं च मानुषौ ॥
आश्चर्यभूतं तद्गत्वा राज्ञेऽथ प्रत्यवेदयन् ।
काये मत्स्या इमौ राजन्संभूतौ मानुषाविति ॥
तयोः पुमांसं जग्राह राजोपरिचरस्तदा ।
स मत्स्यो नाम राजासीद्धार्मिकः सत्यसङ्गरः ॥
साऽप्सरा मुक्तशापा च क्षणेन समपद्यत ।
या पुरोक्ता भगवता तिर्यग्योनिगता शुभा ॥
मानुषौ जनयित्वा त्वं शापमोक्षमवाप्स्यसि ।
ततः साजनयित्वा तौ विशस्ता मत्स्यघातिभिः ॥
संत्यज्य मत्स्यरूपं सा दिव्यं रूपमवाप्य च ।
सिद्धर्षिचारणपथं जगामाथ वराप्सराः ॥
सा कन्या दुहिता तस्या मत्स्या मत्स्यसगन्धिनी ।
राज्ञा दत्ता च दाशाय कन्येयं ते भवत्विति ॥
रूपसत्वसमायुक्ता सर्वैः समुदिता गुणैः ।
सा तु सत्यवती नाम मत्स्यघात्यभिसंश्रयात् ॥
आसीत्सा मत्स्यगन्धैव कंचित्कालं शुचिस्मिता ।
शुश्रूषार्थं पितुर्नावं वाहयन्तीं जले च ताम् ॥
तीर्थयात्रां परिक्रामन्नपश्यद्वै पराशरः ।
अतीव रूपसंपन्नां सिद्धानामपि काङ्क्षिताम् ॥
दृष्ट्वैव स च तां धीमांश्चकमे चारुहासिनीम् ।
दिव्यां तां वासवीं कन्यां रम्भोरूं मुनिपुङ्गवः ॥
संभवं चिन्तयित्वा तां ज्ञात्वा प्रोवाच शक्तिजः ।
क्व कर्णधारो नौर्येन नीयते ब्रूहि भामिनि ॥
मत्स्यगन्धोवाच ।
अनपत्यस्य दाशस्य सुता तत्प्रियकाम्यया ।
सहस्रजनसंपन्ना नौर्मया वाह्यते द्विज ॥
पराशर उवाच ।
शोभनं वासवि शुभे किं चिरायसि वाह्यताम् ।
कलशं भविता भद्रे सहस्रार्धेन संमितम् ॥
अहं शेषो भिविष्यामि नीयतामचिरेण वै ।
वैशंपायन उवाच ।
मत्स्यगन्धा तथेत्युक्त्वा नावं वाहयतां जले ॥
वीक्षमाणं मुनिं दृष्ट्वा प्रोवाचेदं वचस्तदा ।
मत्स्यगन्धेति मामाहुर्दाशराजसुतां जनाः ॥
जन्म शोकाभितप्तायाः कथं ज्ञास्यसि कथ्यताम् ।
पराशर उवाच ।
दिव्यज्ञानेन दृष्टं हि दृष्टमात्रेण ते वपुः ॥
प्रणयग्रहणार्थाय वक्ष्येव वासवि तच्छृणु ।
बर्हिषद इति ख्याताः पितरः सोमपास्तुते ॥
तेषां त्वं मानसी कन्या अच्छोदा नाम विश्रुता ।
अच्छोदं नाम तद्दिव्यं सरो यस्मात्समुत्थितम् ॥
त्वया न दृष्टपूर्वास्तु पितरस्ते कदाचन ।
संभूता मनसा तेषां पितॄन्स्वान्नाभिजानती ॥
सा त्वन्यं पितरं वव्रे स्वानतिक्रम्य तान्पितॄन् ।
नाम्ना वसुरिति ख्यातं मनुपुत्रं दिवि स्थितम् ॥
अद्रिकाऽप्सरसा युक्तं विमाने दिवि विष्ठितम् ।
सा तेन व्यभिचारेण मनसा कामचारिणी ॥
पितरं प्रार्थयित्वाऽन्यं योगाद्भष्टा पपात सा ।
अपश्यत्पतमाना सा विमानत्रयमन्तिकात् ॥
त्रसरेणुप्रमाणांस्तांस्तत्रापश्यत्स्वकान्पितॄन् ।
सुसूक्ष्मानपरिव्यक्तानङ्गैरङ्गेष्विवाहितान् ॥
तातेति तानुवाचार्ता पतन्ती सा ह्यधोमुखी ।
तैरुक्ता सा तु माभैषीस्तेन सा संस्थिता दिवि ॥
ततः प्रसादयामास स्वान्पितॄन्दीनया गिरा ।
तामूचुः पितरः कन्यां भ्रैष्टश्वर्यां व्यतिक्रमात् ॥
भ्रष्टैश्वर्या स्वदोषेण पतसि त्वं शुचिस्मिते ।
यैरारभन्ते कर्माणि शरीरैरिह देवताः ॥
तैरेव तत्कर्मफलं प्राप्नुवन्ति स्म देवताः ।
मनुष्यास्त्वन्यदेहेन शुभाशुभमिति स्थितिः ॥
सद्यः फलन्ति कर्माणि देवत्वे प्रेत्य मानुषे ।
तस्मात्त्वं पतसे पुत्रि प्रेत्यत्वं प्राप्स्यसे फलम् ॥
पितृहीना तु कन्या त्वं वसोर्हि त्वं सुता मता ।
मत्स्ययोनौ समुत्पन्ना सुताराज्ञो भविष्यसि ॥
अद्रिका मत्स्यरूपाऽभूद्गङ्गायमनुसङ्गमे ।
पराशरस्य दायादं त्वं पुत्रं जनयिष्यसि ॥
यो वेदमेकं ब्रह्मर्षिश्चतुर्धा विबजिष्यति ।
महाभिषक्सुतस्यैव शन्तनोः कीर्तिवर्धनम् ॥
ज्येष्ठं चित्राङ्गदं वीरं चित्रवीरं च विश्रुतम् ।
एतान्सूत्वा सुपुत्रांस्त्वं पुनरेव गमिष्यसि ॥
व्यतिक्रमात्पितॄणां च प्राप्स्यसे जन्म कुत्सितम् ।
अस्यैव राज्ञस्त्वं कन्या ह्यद्रिकायां भविष्यसि ॥
अष्टाविंशे भवित्री त्वं द्वापरे मत्स्ययोनिजा ।
एवमुक्ता पुरा तैस्त्वं जाता सत्यवती शुभा ॥
अद्रिकेत्यभिविख्याता ब्रह्मशापाद्वराप्सरा ।
मीनभावमनुप्राप्ता त्वं जनित्वा गता दिवम् ॥
तस्यां जातासि सा कन्या राज्ञो वीर्येण चैवहि ।
तस्माद्वासवि भद्रं ते याचे वंशकरं सुतम् ॥
संगमं मम कल्याणि कुरुष्वेत्यभ्यभाषत ॥
वैशंपायन उवाच ।
विस्मयाविष्टसर्वाङ्गी जातिस्मरणतां गता ।
साब्रवीत्पश्य भगवन्परपारे स्थितानृषीन् ॥
आवयोर्दृष्टयोरेभिः कथं नु स्यात्समागमः ।
एवं तयोक्तो भगवान्नीहारमसृजत्प्रभुः ॥
येन देशः स सर्वस्तु तमोभूत इवाभवत् ।
दृष्ट्वा सृष्टं तु नीहारं ततस्तं परमर्षिणा ॥
विस्मिता साभवत्कन्या व्रीडिता च तपस्विनी ।
सत्यवत्युवाच ।
विद्धि मां भगवन्कन्यां सदा पितृवशानुगाम् ॥
त्वत्संयोगाच्च दुष्येत कन्याभावो ममाऽनघ ।
कन्यात्वे दूषिते वापि कथं शक्ष्ये द्विजोत्तम ॥
गृह गन्तुमुषे चाहं धीमन्न स्थातुमुत्सहे ।
एतत्संचिन्त्य भगवन्विधत्स्व यदनन्तरम् ॥
वैशंपायन उवाच ।
एवमुक्तवतीं तीं तु प्रीतिमानुषिसत्तमः ।
उवाच मत्प्रियं कृत्वा कन्यैव त्वं भविष्यति ॥
वृणीष्व च वरं भीरुं यं त्वमिच्छसि भामिनि ।
वृथा हि न प्रसादो मे भूतपूर्वः शुचिस्मिते ॥
एवमुक्ता वरं वव्रे गात्रसौगन्ध्यमुत्तमम् ।
सचास्यै भगवान्प्रादान्मनः काङ्क्षितं प्रभुः ॥
ततो लब्धवरा प्रीता स्त्रीभावगुणभूषिता ।
जगाम सह संसर्गमृषिणाऽद्भुतकर्मणा ॥
तेन गन्धवतीत्येवं नामास्याः प्रथितं भुवि ।
तस्यास्तु योजनाद्गन्धमाजिघ्रन्त नरा भुवि ॥
तस्या योजनगन्धेति ततो नामापरं स्मृतम् ।
इति सत्यवती हृष्टा लब्ध्वा वरमनुत्तमम् ॥
पराशरेण संयुक्ता सद्यो गर्भं सुषाव सा ।
जज्ञे च यमुनाद्वीपे पाराशर्यः स वीर्यवान् ॥
स मातरमनुज्ञाप्य तपस्येव मनो दधे ।
स्मृतोऽहं दर्शयिष्यामि कृत्येष्विति च सोऽब्रवीत् ॥
एवं द्वैपायनो जज्ञे सत्यवत्यां पराशरात् ।
न्यस्तोद्वीपे यद्बालस्तस्माद्द्वैपायनःस्मृतः ॥
पादापसारिणं धर्मं स तु विद्वान्युगे युगे ।
आयुः शक्तिं च मर्त्यानां युगावस्थामवेक्ष्यच ॥
ब्रह्मणो ब्राह्मणानां च तथानुग्रहकाङ्क्षया ।
विव्यास वेदान्यस्मत्स तस्माद्व्यास इति स्मृतः ॥
वेदानध्यापयामास महाभारतपञ्चमान् ।
सुमन्तुं जैमिनिं पैलं शुकं चैव स्वमात्मजम् ॥
प्रभुर्वरिष्ठो वरदो वैशंपायनमेव च । संहितास्तैः पृथक्त्वेन भारतस्य प्रकाशिताः ॥ 1-64a-1a [ततो रम्ये वनोद्देशे दिव्यास्तरणसंयुते । 1-64a-1b वीरासनमुपास्थाय योगी ध्यानपरोऽभवत् ॥ 1-64a-2a श्वेतपट्टगृहे रम्ये पर्यङ्के सोत्तरच्छदे । 1-64a-2b तूष्णींभूतां तदा कन्यां ज्वलन्तीं योगतेजसा ॥ 1-64a-3a दृष्ट्वा तां तु समाधाय विचार्य च पुनः पुनः । 1-64a-3b स चिन्तयामास मुनिः किं कृतं सुकृतं भवेत् ॥ 1-64a-4a शिष्टानां तु समाचारः शिष्टाचार इति स्मृतः । 1-64a-4b श्रुतिस्मृतिविदो विप्रा धर्मज्ञा ज्ञानिनः स्मृताः ॥ 1-64a-5a धर्मज्ञैर्विहितो धर्मः श्रौतः स्मार्तो द्विधा द्विजैः । 1-64a-5b दानाग्निहोत्रमिज्या च श्रौतस्यैतद्धि लक्षणम् ॥ 1-64a-6a स्मार्तो वर्णाश्रमाचारो यमैश्च नियमैर्युतः । 1-64a-6b धर्मे तु धारणे धातुः सहत्वे चापि पठ्यते ॥ 1-64a-7a तत्रेष्टफलभाग्धर्म आचार्यैरुपदिश्यते । 1-64a-7b अनिष्टफलभाक्रेति तैरधर्मोऽपि भाष्यते ॥ 1-64a-8a तस्मादिष्टफलार्थाय धर्ममेव समाश्रयेत् । 1-64a-8b ब्राह्मो दैवस्तथैवार्षः प्राजापत्यश्च धार्मिकः ॥ 1-64a-9a विवाहा ब्राह्मणानां तु गान्धर्वो नैव धार्मिकः । 1-64a-9b त्रिवर्णेतरजातीनां गान्धर्वासुरराक्षसाः ॥ 1-64a-10a पैशाचो नैव कर्तव्यः पैशाचश्चाष्टमोऽधमः । 1-64a-10b सामर्षां व्यङ्गिकां कन्यां मातुश्च कुलजां तथा ॥ 1-64a-11a वृद्धां प्रव्राजितां वन्ध्यां पतितां च रजस्वलाम् । 1-64a-11b अपस्मारकुले जातां पिङ्गलांकुष्ठिनीं व्रणीम् ॥ 1-64a-12a न चास्नातां स्त्रियं गच्छेदिति धर्मानुशासनम् । 1-64a-12b पिता पितामहो भ्राता माता मातुल एव च ॥ 1-64a-13a उपाध्यायर्त्विजश्चैव कन्यादाने प्रभूत्तमाः । 1-64a-13b एतैर्दत्तां निषेवेत नादत्तामाददीत च ॥ 1-64a-14a इत्येव ऋषयः प्राहुर्विवाहे धर्मवित्तमाः । 1-64a-14b अस्या नास्ति पिता भ्राता माता मातुल एव च ॥ 1-64a-15a गान्धर्वेण विवाहेन न स्पृशामि यदृच्छया । 1-64a-15b क्रियाहीनं तु गान्धर्वं न कर्तव्यमनापदि ॥ 1-64a-16a यदस्यां जायते पुत्रो वेदव्यासो भवेदृषिः । 1-64a-16b क्रियाहीनः कथं विप्रो भवेदृषिरुदारधीः ॥ 1-64a-17x वैशंपायन उवाच । 1-64a-17a एवं चिन्तयतो भावं महर्षेर्भावितात्मनः । 1-64a-17b ज्ञात्वा चैवाभ्यवर्तन्त पितरो बर्हिषस्तदा ॥ 1-64a-18a तस्मिन्क्षणे ब्रह्मपुत्रो वसिष्ठोऽपि समेयिवान् । 1-64a-18b पूर्वं स्वागतमित्युक्त्वा वसिष्ठः प्रत्यभाषत ॥ 1-64a-19x पितृगणा ऊचुः । 1-64a-19a अस्माकं मानसीं कन्यामस्मच्छापेन वासवीम् । 1-64a-19b यदिचच्छशि पुत्रार्थं कन्यां गृह्मीष्वमा चिरम् ॥ 1-64a-20a पितॄणां वचनं श्रुत्वा वसिष्ठः प्रत्यभाषत । 1-64a-20b महर्षीणां वचः सत्यं पुराणेपि मया श्रुतम् ॥ 1-64a-21a पराशरो ब्रह्मचारी प्रजार्थी मम वंशधृत् । 1-64a-21b एवं संभाषमाणे तु वसिष्ठे पितृभिः सह ॥ 1-64a-22a ऋषयोऽभ्यागमंस्तत्र नैमिशारण्यवासिनः । 1-64a-22b विवाहं द्रष्टुमिच्छन्तः शक्तिपुत्रस्य धीमतः ॥ 1-64a-23a अरुन्धती महाभागा अदृश्यन्त्या सहैव सा । 1-64a-23b विश्वकर्मकृतां दिव्यां पर्णशालां प्रविश्य सा ॥ 1-64a-24a वैवाहिकांस्तु संभारान्संकल्प्य च यथाक्रमम् । 1-64a-24b अरुन्धती सत्यवतीं वधूं संगृह्य पाणिना ॥ 1-64a-25a भद्रासने प्रतिष्ठाप्य इन्द्राणीं समकल्पयत् । 1-64a-25b आपूर्यमाणपक्षे तु वैशाखे सोमदैवते ॥ 1-64a-26a शुभग्रहे त्रयोदश्यां मुहूर्ते मैत्र आगते । 1-64a-26b विवाहकाल इत्युक्त्वा वसिष्ठो मुनिभिः सह ॥ 1-64a-27a यमुनाद्वीपमासाद्य शिष्यैश्च मुनिपङ्क्तिभिः । 1-64a-27b स्थण्डिलं चतुरश्रं च गोमयेनोपलिप्य च ॥ 1-64a-28a अक्षतैः फलपुष्पैश्च स्वस्तिकैराम्रपल्लवैः । 1-64a-28b जलपूर्णघटैश्चैव सर्वतः परिशोभितम् ॥ 1-64a-29a तस्य मध्ये प्रतिष्ठाप्य बृस्यां मुनिवरं तदा । 1-64a-29b सिद्धार्थयवकल्कैश्च स्नातं सर्वौषधैरपि ॥ 1-64a-30a कृत्वार्जुनानि वस्त्राणि परिधाप्य महामुनिम् । 1-64a-30b वाचयित्वा तु पुण्याहमक्षतैस्तु समर्चितः ॥ 1-64a-31a गन्धानुलिप्तः स्रग्वी च सप्रतोदो वधूगृहे । 1-64a-31b अपदातिस्ततो गत्वा वधूज्ञातिभिरर्चितः ॥ 1-64a-32a स्नातामहतसंवीतां गन्धलिप्तां स्रगुज्ज्वलाम् । 1-64a-32b वधूं मङ्गलसंयुक्तामिषुहस्तां समीक्ष्य च ॥ 1-64a-33a उवाच वचनं काले कालज्ञः सर्वधर्मवित् । 1-64a-33b प्रतिग्रहो दातृवशः श्रुतमेवं मया पुरा ॥ 1-64a-34a यथा वक्ष्यन्ति पितरस्तत्करिष्यामहे वयम् । 1-64a-34x वैशंपायन उवाच । 1-64a-34b तद्धर्मिष्ठं यशस्यं च वचनं सत्यवादिनः ॥ 1-64a-35a श्रुत्वा तु पितरः सर्वे निःसङ्गा निष्परिग्रहाः । 1-64a-35b वसुं परमधर्मिष्ठमानीयेदं वचोऽब्रुवन् ॥ 1-64a-36a मत्स्ययोनौ समुत्पन्ना तव पुत्री विशेषतः । 1-64a-36b पराशराय मुनये दातुमर्हसि धर्मतः ॥ 1-64a-37x वसुरुवाच । 1-64a-37a सत्यं मम सुता सा हि दाशराजेन वर्धिता । 1-64a-37b अहं प्रभुः प्रदाने तु प्रजापालः प्रजार्थिनाम् ॥ 1-64a-38x पितर ऊचुः । 1-64a-38a निराशिषो वयं सर्वे निःसङ्गा निष्परिग्रहाः । 1-64a-38b कन्यादानेन संबन्धो दक्षिणाबन्ध उच्यते ॥ 1-64a-39a कर्मभूमिस्तु मानुष्यं भोगभूमिस्त्रिविष्टपम् । 1-64a-39b इह पुण्यकृतो यान्ति स्वर्गलोकं न संशयः ॥ 1-64a-40a इह लोके दुष्कृतिनो नरकं यान्ति निर्घृणाः । 1-64a-40b दक्षिणाबन्ध इत्युक्ते उभे सुकृतदुष्कृते ॥ 1-64a-41a दक्षिणाबन्धसंयुक्ता योगिनः प्रपतन्ति ते । 1-64a-41b तस्मान्नो मानसीं कन्यां योगाद्भ्रष्टां विशापते ॥ 1-64a-42a सुतात्वं तव संप्राप्तां सतीं भिक्षां ददस्व वै । 1-64a-42b इत्युक्त्वा पितरः सर्वे क्षणादन्तर्हितास्तदा ॥ 1-64a-43x वैशंपायन उवाच । 1-64a-43a याज्ञवल्क्यं समाहूय विवाहाचार्यमित्युत । 1-64a-43b वसुं चापि समाहूय वसिष्ठो मुनिभिः सह ॥ 1-64a-44a विवाहं कारयामास विधिदृष्टेन कर्मणा । 1-64a-44x वसुरुवाच । 1-64a-44b पराशर महाप्राज्ञ तव दास्याम्यहं सुताम् ॥ 1-64a-45a प्रतीच्छ चैनां भद्रं ते पाणिं गृह्णीष्व पाणिना । 1-64a-45x वैशंपायन उवाच । 1-64a-45b वसोस्तु वचनं श्रुत्वा याज्ञवल्क्यमते स्थितः ॥ 1-64a-46a कृतकौतुकमङ्गल्यः पाणिना पाणिमस्पृशत् । 1-64a-46b प्रभूताज्येन हविषा हुत्वा मन्त्रैर्हुताशनम् ॥ 1-64a-47a त्रिरग्निं तु परिक्रम्य समभ्यर्च्य हुताशनम् । 1-64a-47b महर्षीन्याज्ञवल्क्यादीन्दक्षिणाभिः प्रतर्प्यच ॥ 1-64a-48a लब्धानुज्ञोऽभिवाद्याशु प्रदक्षिणमथाकरोत् । 1-64a-48b पराशरे कृतोद्वाहे देवाः सर्पिगणास्तदा ॥ 1-64a-49a हृष्टा जग्मुः क्षणादेव वेदव्यासो भवत्विति । 1-64a-49b एवं सत्यवती हृष्टा पूजां लब्ध्वा यथेष्टतः ॥ 1-64a-50a पराशरेण संयुक्ता सद्यो गर्भं सुषाव सा । 1-64a-50b जज्ञे च यमुनाद्वीपे पाराशर्यः स वीर्यवान् ॥ 1-64a-51a जातमात्रः स ववृधे सप्तवर्षोऽभवत्तदा । 1-64a-51b स्नात्वाभिवाद्य पितरं तस्थौ व्यासः समाहितः ॥ 1-64a-52a स्वस्तीति वचनं चोक्त्वा ददौ कलशमुत्तमम् । 1-64a-52b गृहीत्वा कलशं प्राप्ते तस्थौ व्यासः समाहितः ॥ 1-64a-53a ततो दाशभयात्पत्नी स्नात्वा कन्या बभूव सा । 1-64a-53b अभिवाद्य मुनेः पादौ पुत्रं जग्राह पाणिना ॥ 1-64a-54a स्पृष्टमात्रे तु निर्भर्त्स्य मातरं वाक्यमब्रवीत् । 1-64a-54b मम पित्रा तु संस्पर्शान्मातस्त्वमभवः शुचिः ॥ 1-64a-55a अद्य दाशसुता कन्या न स्पृशेर्मामनिन्दिते । 1-64a-55x वैशंपायन उवाच । 1-64a-55b व्यासस्य वचनं श्रुत्वा बाष्पपूर्णमुखी तदा ॥ 1-64a-56a मनुष्यभावात्सा योषित्पपात मुनिपादयोः । 1-64a-56b महाप्रसादो भगवान्पुत्रं प्रोवाच धर्मवित् ॥ 1-64a-57a मा त्वमेवंविधं कार्षीर्नैतद्धर्म्यं मतं हि नः । 1-64a-57b दूष्यौ न मातापितरौ तथा पूर्वोपकारिणौ ॥ 1-64a-58a धारणाद्दुःखसहनात्तयोर्माता गरीयसी । 1-64a-58b बीजक्षेत्रसमायोगे सस्यं जायेत लौकिकम् ॥ 1-64a-59a जायते च सुतस्तद्वत्पुरुषस्त्रीसमागमे । 1-64a-59b मृगीणां पक्षिणां चैव अप्सराणां तथैव च ॥ 1-64a-60a शूद्रयोन्यां च जायन्ते मुनयो वेदपारगाः । 1-64a-60b ऋष्यशृङ्गो मृगीपुत्रः कण्वो बर्हिसुतस्तथा ॥ 1-64a-61a अगस्त्यश्च वसिष्ठश्च उर्वश्यां जनितावुभौ । 1-64a-61b सोमश्रवास्तु सर्प्यां तु अश्विनावश्विसंभवौ ॥ 1-64a-62a स्कन्दः स्कन्नेन शुक्लेन जातः शरवणे पुरा । 1-64a-62b एवमेव च देवानामृषीमां चैव संभवः ॥ 1-64a-63a लोकवेदप्रवृत्तिर्हि न मीमांस्या बुधैः सदा । 1-64a-63b वेदव्यास इति प्रोक्तः पुराणे च स्वयंभुवा ॥ 1-64a-64a धर्मनेता महर्षीणां मनुष्याणां त्वमेव च । 1-64a-64b तस्मात्पुत्र न दूष्येत वासवी योगचारिणी ॥ 1-64a-65a मत्प्रीत्यर्थं महाप्राज्ञ सस्नेहं वक्तुमर्हसि । 1-64a-65b प्रजाहितार्थं संभूतो विष्णोर्भागो महानृषिः ॥ 1-64a-66a तस्मात्स्वमातरं स्नेहात्प्रबवीहि तपोधन । 1-64a-66x वैशंपायन उवाच । 1-64a-66b गुरोर्वचनमाज्ञाय व्यासः प्रीतोऽभवत्तदा ॥ 1-64a-67a चिन्तयित्वा लोकवृत्तं मातुरङ्कमथाविशत् । 1-64a-67b पुत्रस्पर्शात्तु लोकेषु नान्यत्सुखमतीव हि ॥ 1-64a-68a व्यासं कमलपत्राक्षं परिष्वज्याश्र्ववर्तयत् । 1-64a-68b स्तन्यासारैः क्लिद्यमाना पुत्रमाघ्राय मूर्धनि ॥ 1-64a-69x वासव्युवाच । 1-64a-69a पुत्रलाभात्परं लोके नास्तीह प्रसवार्थिनाम् । 1-64a-69b दुर्लभं चेति मन्येऽहं मया प्राप्तं महत्तपः ॥ 1-64a-70a महता तपसा तात महायोगबलेन च । 1-64a-70b मया त्वं हि महाप्राज्ञ लब्धोऽमृतमिवामरैः ॥ 1-64a-71a तस्मात्त्वं मामृषेः पुत्र त्यक्तुं नार्हसि सांप्रतम् । 1-64a-71x वैशंपायन उवाच । 1-64a-71b एवमुक्तस्ततः स्नेहाद्व्यासो मातरमब्रवीत् ॥ 1-64a-72a त्वया स्पृष्टः परिष्वक्तो मूर्ध्नि चाघ्रायितो मुहुः । 1-64a-72b एतावन्मात्रया प्रीतो भविष्येषु नृपात्मजे ॥ 1-64a-73a स्मृतोऽहं दर्शयिष्यामि कृत्येष्विति च सोऽब्रवीत् । 1-64a-73b स मातरमनुज्ञाप्य तपस्येव मनो दधे ॥ 1-64a-74a ततः कन्यामनुज्ञाय पुनः कन्या भवत्विति । 1-64a-74b पराशरोऽपि भगवान्पुत्रेण सहितो ययौ ॥ 1-64a-75a गत्वाश्रमपदं पुम्यमदृश्यन्त्या पराशरः । 1-64a-75b जातकर्मादिसंस्कारं कारयामास धर्मतः ॥ 1-64a-76a कृतोपनयनो व्यासो याज्ञवल्क्येन भारत । 1-64a-76b वेदानधिजगौ साङ्गानोङ्कारेण त्रिमात्रया ॥ 1-64a-77a गुरवे दक्षिणां दत्त्वा तपः कर्तुं प्रचक्रमे । 1-64a-77b एवं द्वैपायनो जज्ञे सत्यवत्यां पराशरात् ॥ 1-64a-78a द्वीप न्यस्तः स यद्वालस्तस्माद्द्वैपायनोऽभवत् । 1-64a-78b पादापसारिणं धर्मं विद्वान्स तु युगे युगे ॥ 1-64a-79a आयुः शक्तिं च मर्त्यानां युगाद्युगमवेक्ष्य च । 1-64a-79b ब्रह्मर्षिर्ब्राह्मणानां च तथाऽनुग्रहकाङ्क्षया ॥ 1-64a-80a विव्यास वेदान्यस्माच्च वेदव्यास इति स्मृतः । 1-64a-80b ततः स महर्षिर्विद्वाञ्शिष्यानाहूय धर्मतः ॥ 1-64a-81a सुमन्तुं जैमिनिं पैलं शुकं चैव स्वमात्मजम् । 1-64a-81b प्रभुर्वरिष्ठो वरदो वैशंपायनमेव च ॥ 1-64a-82a वेदानध्यापयामास महाभारतपञ्चमान् । 1-64a-82b संहितास्तैः पृथक्त्वेन भारतस्य प्रकीर्तिता ॥ 1-64a-83a ततः सत्यवती हृष्टा जगाम स्वं निवेशनम् । 1-64a-83b तस्यास्तु योजनाद्गन्धमाजिघ्रन्ति नरा भुवि ॥ 1-64a-84a दाशराजस्तु तद्गन्धमाजिघ्रन्पीतिमावहत् । 1-64a-84x दाशराज उवाच । 1-64a-84b त्वामाहुर्मत्स्यगन्धेति कथं बाले सुगन्धता ॥ 1-64a-85a अपास्य मत्स्यगन्धत्वं केन दत्ता सुगन्धता 1-64a-85x सत्यवत्युवाच । 1-64a-85b शक्ते- पुत्रो महाप्राज्ञः पराशर इति श्रुतः ॥ 1-64a-86a नावं वाहयमानाया मम दृष्ट्वां सुशिक्षितम् । 1-64a-86b उपास्य मत्स्यगन्धत्वं योजनाद्गन्धतां ददौ ॥ 1-64a-87a ऋषेः प्रसादं दृष्ट्वा तु जनाः प्रीतिमुपागमन् । 1-64a-87b एवं लब्धो मया गन्धो न रोषं कर्तुमर्हसि ॥ 1-64a-88a दाशराजस्तु तद्वाक्यं प्रशशंस ननन्द च । 1-64a-88b एतत्पवित्रं पुण्यं च व्याससमवमुत्तमम् । 1-64a-88c इतिहासमिमं श्रुत्वा प्रजावन्तो भवन्ति च ॥
तथा भीष्मः शान्तनवो गङ्गायाममितद्युतिः ।
वसुवीर्यात्समभवन्महावीर्यो महायशाः ॥
वैदार्थविच्च भगवानृषिर्विप्रो महायशाः ।
शूले प्रोतः पुराणर्षिरचोरश्चोरशङ्कया ॥
अणीमाण्डव्य इत्येवं विख्यातः स महायशाः ।
स धर्ममाहूय पुरा महर्षिरिदमुक्तवान् ॥
इषीकया मया बाल्याद्विद्धा ह्येका शकुन्तिका ।
तत्किल्बिषं स्मरे धर्म नान्यत्पापमहं स्मरे ॥
तन्मे सहस्रममितं कस्मान्नेहाजयत्तपः ।
गरीयान्ब्राह्मणवधः सर्वभूतवधाद्यतः ॥
तस्मात्त्वं किल्बिषादस्माच्छूद्रयोनौ जनिष्यसि ।
वैशंपायन उवाच ।
तेन शापेन धर्मोऽपि शूद्रयोनावजायत ॥
विद्वान्विदुररूपेण धार्मिकः किल्बिषात्ततः ।
संजयो मुनिकल्पस्तु जज्ञे सूतो गवल्गणात् ॥
सूर्याच्च कुन्तिकन्यायां जज्ञे कर्णो महाबलः ।
सहजं कवचं बिभ्रत्कुण्डलोद्योतिताननः ॥
अनुग्रहार्थं लोकानां विष्णुर्लोकनमस्कृतः ।
वसुदेवात्तु देवक्यां प्रादुर्भूतो महायशाः ॥
अनादिनिधनो देवः स कर्ता जगतः प्रभुः ।
अव्यक्तमक्षरं ब्रह्म प्रधानं त्रिगुणात्मकम् ॥
आत्मानमव्ययं चैव प्रकृतिं प्रभवं प्रभुम् ।
पुरुषं विश्वकर्माणं सत्वयोगं ध्रुवाक्षरम् ॥
अनन्तमचलं देवं हंसं नारायणं प्रभुम् ।
धातारमजमव्यक्तं यमाहुः परमव्ययम् ॥
कैवल्यं निर्गुणं विश्वमनादिमजमव्ययम् ।
पुरुषः स विभुः कर्ता सर्वभूतपितामहः ॥
धर्मसंस्थापनार्थाय प्रजज्ञेऽन्धकवृष्णिषु ।
अस्त्रज्ञौ तु महावीर्यौ सर्वशास्त्रविशारदौ ॥
सात्यकिः कृतवर्मा च नारायणमनुव्रतौ ।
सत्यकाद्धृदिकाच्चैव जज्ञातेऽस्त्रविशारदौ ॥
भरद्वाजस्य च स्कन्नं द्रोण्यां शुक्रमवर्धत ।
सहर्षेरुग्रतपसस्तस्माद्द्रोणो व्यजायत ॥
गौतमान्मिथुनं जज्ञे शरस्तम्बाच्छरद्वतः ।
अश्वत्थाम्नश्च जननी कृपश्चैव महाबलः ॥
अश्वत्थामा ततो जज्ञे द्रोणादेव महाबलः ।
तथैव धृष्टद्युम्नोऽपि साक्षादग्निसमद्युतिः ॥
वैताने कर्मणि तते पावकात्समजायत ।
वीरो द्रोणविनाशाय धनुरादाय वीर्यवान् ॥
तथैव वेद्यां कृष्णापि जज्ञे तेजस्विनी शुभा ।
विभ्राजमाना वपुषा बिभ्रती रूपमुत्तमम् ॥
प्रह्रादशिष्यो नग्नजित्सुबलश्चाभवत्ततः ।
तस्य प्रजा धर्महन्त्री जज्ञे देवप्रकोपनात् ॥
गान्धारराजपुत्रोऽभूच्छकुनिः सौबलस्तथा ।
दुर्योधनस्य जननी जज्ञातेऽर्थविशारदौ ॥
कृष्णद्वैपायनाज्जज्ञे धृतराष्ट्रो जनेश्वरः ।
क्षेत्रे विचित्रवीर्यस्य पाण्डुश्चैव महाबलः ॥
धर्मार्थकुशलो धीमान्मेधावी धूतकल्मषः ।
विदुरः शूद्रयोनौ तु जज्ञे द्वैपायनादपि ॥
पाण्डोस्तु जज्ञिरे पञ्च पुत्रा देवसमाः पृथक् ।
द्वयोः स्त्रियोर्गुणज्येष्ठस्तेषामासीद्युधिष्ठिरः ॥
धर्माद्युधिष्ठिरो जज्ञे मारुताच्च वृकोदरः ।
इन्द्राद्धनंजयः श्रीमान्सर्वशस्त्रभृतां वरः ॥
जज्ञाते रूपसंपन्नावश्विभ्यां च यमावपि ।
नकुलः सहदेवश्च गुरुशुश्रूषणे रतौ ॥
तथा पुत्रशतं जज्ञे धृतराष्ट्रस्य धीमतः ।
दुर्योधनप्रभृतयो युयुत्सुः करणस्तथा ॥
ततो दुःशासनश्चैव दुःसहश्चापि भारत ।
दुर्मर्षणो विकर्णश्च चित्रसेनो विविंशतिः ॥
जयः सत्यव्रतश्चैव पुरुमित्रश्च भारत ।
वैश्यापुत्रो युयुत्सुश्च एकादश महारथाः ॥
अभिमन्युः सुभद्रायामर्जुनादभ्यजायत ।
स्वस्रीयो वासुदेवस्य पौत्रः पाण्डोर्महात्मनः ॥
पाण्डवेभ्यो हि पाञ्चाल्यां द्रौपद्यां पञ्च जज्ञिरे ।
कुमारा रूपसंपन्नाः सर्वशास्त्रविशारदाः ॥
प्रतिविन्ध्यो युधिष्ठिरात्सुतसोमो वृकोदरात् ।
अर्जुनाच्छ्रुतकीर्तिस्तु शतानीकस्तु नाकुलिः ॥
तथैव सहदेवाच्च श्रुतसेनः प्रतापवान् ।
हिडिम्बायां च भीमेन वने जज्ञे घटोत्कचः ॥
शिखण्डी द्रुपदाज्जज्ञे कन्या पुत्रत्वभागता ।
यां यक्षः पुरुषं चक्रे स्थूमः प्रियचिकीर्षया ॥
कुरूणां विग्रहे तस्मिन्समागच्छन्बहून्यथ ।
राज्ञां शतसहस्राणि योत्स्यमानानि संयुगे ॥
तेषामपरिमेयानां नामधेयानि सर्वशः । न शक्यानि समाख्यातुं वर्षाणामयुतैरपि ।
एते तु कीर्तिता मुख्या यैराख्यानमिदं ततम् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि अंशावतरणपर्वणि चतुःषष्टितमोऽध्यायः ॥ 64 ॥

1-64-1 रञ्जकत्वाद्राजा । महीपतिः पृथ्वीपालकः ॥ 1-64-2 वसुः उपरिचरः ॥ 1-64-4 साक्षात्प्रत्यक्षभूय ॥ 1-64-5 न संकीर्येत निर्नायकत्वात् ॥ 1-64-8 पशव्यः पशुभ्यो हितः ॥ 1-64-11 गाः बलीवर्दान् । वृषभान्कृशान्न धुरि युञ्जते प्रत्युत संधुक्षयन्ति पुष्टान्कुर्वन्ति । अन्ये तु गाः स्त्रीगवीः तासामप्यान्ध्रादिदुर्देशेषु धुरि योजनं दृष्टं तदिह नास्तीत्याहुः ॥ 1-64-12 न त इति । आत्मज्ञानात्सर्वज्ञो भविष्यसीत्यर्थः ॥ 1-64-13 उपपत्स्यते उपस्थास्यते ॥ 1-64-15 वैजयन्तीं विजयहेतुं । अविक्षतमेव धारयिष्यति पालयिष्यति नतु विक्षतम् ॥ 1-64-16 लक्षणं चिह्नम् ॥ 1-64-17 इष्टप्रदानं प्रीतिदायमुद्दिश्य यष्टिं ददौ ॥ 1-64-20 शक्रस्य पूजार्थं तस्या यष्टेः प्रवेशं स्थापनम् ॥ 1-64-23 पिटकैः मञ्जूषारूपैर्वस्त्रमयैः कोशैः ॥ 1-64-46 वासवाः वसुपुत्राः ॥ 1-64-48 पुरोपवाहिनीं पुरसमीपे वहन्तीं ॥ 1-64-50 नदी राज्ञे न्यवेदयन्मिथुनमित्यनुषज्यते ॥ 1-64-54 तदहस्तस्मिन् दिने ॥ 1-64-63 वायुना कामोद्दीपकेन । धूम्रं मलिनं रतिकर्म तदर्थं । मुदं स्त्रीविषयां प्रीतिमनुसृत्य तामेन मनसाऽगात् । तया सह मानसं सुरतमकरोदित्यर्थः । प्रचस्कन्द पपात ॥ 1-64-64 मिथ्या प्रसवशून्यत्वेनालीकप्रायम् ॥ 1-64-68 अभिमन्त्र्य पुत्रोत्पत्तिलिङ्गैर्मन्त्रैः स्पृष्ट्वा ॥ 1-64-70 आर्तवमृतुकालीनं स्नानम् ॥ 1-64-73 युध्यतोः सतोः ॥ 1-64-76 मासे दशमे प्राप्ते बबन्धुरिति संबन्धः । उज्जह्नुः उद्धृतवन्तः ॥ 1-64-77 काये देहे । मत्स्याः मत्स्ययोषायाः ॥ 1-64-115 नीहारं धूमिकाम् ॥ 1-64-119 स्थातुं जीवितुं नोत्सहे कन्यात्वदूषणादित्यर्थः ॥ 1-64-128 द्वीपमेवाऽयनं न्यासस्थानं यस्य द्वीपायनः स्वार्थे तद्धितः द्वीपायन एव द्वैपायन इति नाम निर्वक्ति न्यस्त इति ॥ 1-64-125 पादापसारिणं युगेयुगे पादशः 1-64-88 तमश्लोकपूर्वार्धात्परं `इति सत्यवती हृष्टा' इत्यादि `भारतस्य प्रकाशिताः' इत्यन्तसार्धश्लोकसप्तकस्थाने इमे कुण्डलिताः श्लोकाः केषुचित्कोशेषूपलभ्यन्ते । 1-64-133 वसुवीर्यात् वस्वंशात् ॥ 1-64-136 शकुन्तिका मक्षिका ॥ 1-64-140 कुन्तिभोजस्य कन्यायां कुन्त्याम् ॥ 1-64-167 स्थूणो नाम्ना ॥ चतुःषष्ठितमोऽध्यायः ॥ 64 ॥