अध्यायः 103

प्रतीपेन गङ्गायाः स्नुषात्वेन परिग्रहः ॥ 1 ॥ शान्तनूत्पत्तिः ॥ 2 ॥ तस्य राज्येऽभिषेकः ॥ 3 ॥ मृगयार्थं गतस्य शान्त नोर्गङ्गया संवादः ॥ 4 ॥

वैशंपायन उवाच ।
ततः प्रतीपो राजाऽऽसीत्सर्वभूतहितः सदा ।
निषसाद समा बह्वीर्गङ्गाद्वारगतो जपन् ॥
तस्य रूपगुणोपेता गङ्गा स्त्रीरूपधारिणी ।
उत्तीर्य सलिलात्तस्माल्लोभनीयतमाकृतिः ॥
अधीयानस्य राजर्षेर्दिव्यरूपा मनस्विनी ।
दक्षिणं शालसङ्काशमूरुं भेजे शुभानना ॥
प्रतीपस्तु महीपालस्तामुवाच यशस्विनीम् । `वाक्यं वाक्यविदां श्रेष्ठो धर्मनिश्चयतत्त्ववित् ।'
करोमि किं ते कल्याणि प्रियं यत्तेऽभिकाङ्क्षितम् ॥
स्त्र्युवाच ।
त्वामहं कामये राजन्भजमानां भजस्व माम् ।
त्यागः कामवतीनां हि स्त्रीणां सद्भिर्विगर्हितः ॥
प्रतीप उवाच ।
नाहं परस्त्रियं कामाद्गच्छेदं वरवर्णिनि ।
न चासवर्णां कल्याणि धर्म्यमेतद्धि मे व्रतम् ॥
`यः स्वदारान्परित्यज्य पारक्यां सेवते स्त्रियम् । निरयान्नैव मुच्यते यावदाभूतसंप्लवम् ॥'
स्त्र्युवाच ।
नाश्रेयस्यस्मि नागम्या न वक्तव्या च कर्हिचित् ।
भजन्तीं भज मां राजन्दिव्यां कन्यां वरस्त्रियम् ॥
प्रतीप उवाच ।
त्वया निवृत्तमेतत्तु यन्मां चोदयसि प्रियम् ।
अन्यथा प्रतिपन्नं मां नाशयेद्धर्मविप्लवः ॥
प्राप्य दक्षिणमूरुं मे त्वमाश्लिष्टा वराङ्गने ।
अपत्यानां स्नुषाणां च भीरु विद्ध्येतदासनम् ॥
सव्योरुः कामिनीभोग्यस्त्वया स च विवर्जितः ।
तस्मादहं नाचरिष्ये त्वयि कामं वराङ्गने ॥
स्नुषा मे भव सुश्रोणि पुत्रार्थं त्वां वृणोम्यहम् ।
स्नुषापक्षं हि वामोरु त्वमागम्य समाश्रिता ॥
स्त्र्युवाच ।
एवमप्यस्तु धर्मज्ञ संयुज्येयं सुतेन ते ।
त्वद्भक्त्या तु भजिष्यामि प्रख्यातं भारतं कुलम् ॥
पृथिव्यां पार्थिवा ये च तेषां यूयं परायणम् ।
गुणा न हि मया शक्या वक्तुं वर्षशतैरपि ॥
कुलस्य ये वः प्रथितास्तत्साधुत्वमथोत्तमम् ।
समयेनेह धर्मज्ञ आचरेयं च यद्विभो ॥
तत्सर्वमेव पुत्रस्ते न मीमांसेत कर्हिचित् ।
एवं वसन्ती पुत्रे ते वर्धयिष्याम्यहं रतिम् ॥
पुत्रैः पुण्यैः प्रियैश्चैव स्वर्गं प्राप्स्यति ते सुतः ।
वैशंपायन उवाच ।
तथेत्युक्त्वा तु सा राजंस्तत्रैवान्तरधीयत ।
`अदृश्या राजसिंहस्य पश्यतः साऽभवत्तदा ॥'
पुत्रजन्म प्रतीक्षन्वै स राजा तदधारयत् ।
एतस्मिन्नेव काले तु प्रतीपः क्षत्रियर्षभः ॥
तपस्तेपे सुतस्यार्थे सभार्यः कुरुनन्दन ।
`प्रतीपस्य तु भार्यायां गर्भः श्रीमानवर्धत ॥
श्रिया परमया युक्तः शरच्छुक्ले यथा शशी ।
ततस्तु दशमे मासि प्राजायत रविप्रभम् ॥
कुमारं देवगर्भाभं प्रतीपमहिषी तदा ।' तयोः समभवत्पुत्रो वृद्धयोः स महाभिषक् ॥
शान्तस्य जज्ञे सन्तानस्तस्मादासीत्स शान्तनुः ।
`तस्य जातस्य कृत्यानि प्रतीपोऽकारयत्प्रभुः ॥
जातकर्मादि विप्रेण वेदोक्तैः कर्मभिस्तदा ।
नामकर्म च विप्रास्तु चक्रुः परमसत्कृतम् ॥
शान्तनोरवनीपाल वेदोक्तैः कर्मभिस्तदा ।
ततः संवर्धितो राजा शान्तनुर्लोकधार्मिकः ॥
स तु लेभे परां निष्ठां प्राप्य धर्मभृतां वरः ।
धनुर्वेदे च वेदे च गतिं स परमा गतः ॥
यौवनं चापि संप्राप्तः कुमारो वदतां वरः ।' संस्मरंश्चाक्षयाँल्लोकान्विजातान्स्वेन कर्मणा ॥
पुण्यकर्मकृदेवासीच्छान्तनुः कुरुसत्तमः ।
प्रतीपः शान्तनुं पुत्रं यौवनस्थं ततोऽन्वशात् ॥
पुरा स्त्री मां समभ्यागाच्छान्तनो भूतये तव ।
त्वामाव्रजेद्यदि रहः सा पुत्र वरवर्णिनी ॥
कामयानाऽभिरूपाढ्या दिव्यस्त्री पुत्रकाम्यया ।
सा त्वया नानुयोक्तव्या कासि कस्यासि चाङ्गने ॥
यच्च कुर्यान्न तत्कर्म सा प्रष्टव्या त्वयाऽनघ ।
सन्नियोगाद्भजन्तीं तां भजेथा इत्युवाच तम् ॥
एवं संदिश्य तनयं प्रतीपः शान्तनुं तदा ।
स्वे च राज्येऽभिषिच्यैनं वनं राजा विवेश ह ॥
स राजा शान्तनुर्धीमान्देवराजसमद्युतिः ।
`बभूव सर्वलोकस्य सत्यवागिति संमतः ॥
पीनस्कन्धो महाबाहुर्मत्तवारणविक्रमः ।
अन्वितः परिपूर्णार्थैः सर्वैर्नृपतिलक्षणैः ॥
अमात्यलक्षणोपेतः क्षत्रधर्मविशेषवित् ।
वशे चक्रे महीमेको विजित्य वसुधाधिपान् ॥
वेदानागमयत्कृत्स्नान्राजधर्मांश्च सर्वशः ।
ईजे च बहुभिः सत्रैः क्रतुभिर्भूरिदक्षिणैः ॥
तर्पयामास विप्रांश्च वेदाध्ययनकोविदान् ।
रत्नैरुच्चावचैर्गोभिर्ग्रामैरश्वैर्धनैरपि ॥
वयोरूपेण संपन्नः पौरुषेण बलेन च ।
ऐश्वर्येण प्रतापेन विक्रमेण धनेन च ॥
वर्तमानश्च सत्येन सर्वधर्मविशारदः ।
तं महीपं महीपाला राजराजमकुर्वत ॥
वीतशोकभयाबाधाः सुखस्वप्नप्रबोधाः ।
श्रिया भरतशार्दूल समपद्यन्त भूमिपाः ॥
नियमैः सर्ववर्णानां ब्रह्मोत्तरमवर्तत ।
ब्राह्मणाभिमुखं क्षत्रं क्षत्रियाभिमुखा विशः ॥
ब्रह्मक्षत्रानुकूलांश्च शूद्राः पर्यचरन्विशः ।
एवं पशुवराहाणां तथैव मृगपक्षिणाम् ॥
शान्तनावथ राज्यस्थे नावर्तत वृथा वधः ।
असुखानामनाथानां तिर्यग्योनिषु वर्तताम् ॥
स एव राजा सर्वेषां भूतानामभवत्पिता ।
स हस्तिनाम्नि धर्मात्मा विहरन्कुरुनन्दनः ॥
तेजसा सूर्यकल्पोऽभूद्वायुना च समो बले ।
अन्तकप्रतिमः कोपे क्षमया पृथिवीसमः ॥
बभूव राजा सुमतिः प्रजानां सत्यविक्रमः । स वनेषु च रम्येषु शैलप्रस्रवणेषु च ॥'
चचार मृगयाशीलः शान्तनुर्वनगोचरः ।
स मृगान्महिषांश्चैव विनिघ्नन्राजसत्तमः ॥
गङ्गामनु चचारैकः सिद्धचारणसेविताम् ।
स कदाचिन्महाराज ददर्श परमां स्त्रियम् ॥
जाज्वल्यमानां वपुषा साक्षाच्छ्रियमिवापराम् ।
सर्वानवद्यां सुदतीं दिव्याभरणभूषिताम् ॥
सूक्ष्माम्बरधरामेकां पद्मोदरसमप्रभाम् ।
`स्नातगात्रां धौतवस्त्रां गङ्गातीररुहे वने ॥
प्रकीर्णकेशीं पाणिभ्यां संस्पृशन्तीं शिरोरुहान् ।
रूपेण वयसा कान्त्या शरीरावयवैस्तथा ॥
हावभावविलासैश्च लोचनाञ्चलविक्रियैः ।
श्रोणीभारेण मध्येन स्तनाभ्यामुरसा दृशा ॥
कवरीभरेण पादाभ्यामिङ्गितेन स्मितेन च ।
कोकिलालापसंल्लापैर्न्यक्कुर्वन्तीं त्रिलोकगाम् ॥
वाणीं च गिरिजां लक्ष्मीं योषितोन्याः सुराङ्गनाः । सा च शान्तनुमब्यागादलक्ष्मीमपकर्षती ॥'
तां दृष्ट्वा हृष्टरोमाऽभूद्विस्मितो रूपसंपदा ।
पिबन्निव च नेत्राभ्यां नातृप्यत नराधिपः ॥
सा च दृष्ट्वैव राजानं विचरन्तं महाद्युतिम् ।
स्नेहादागतसौहार्दा नातृप्यत विलासिनी ॥
`गङ्गा कामेन राजानं प्रेक्षमाणा विलासिनी ।
चञ्चूर्यताग्रतस्तस्य किन्नरीवाप्सरोपमा ॥
दृष्ट्वा प्रहृष्टरूपोऽभूद्दर्शनादेव शान्तनुः । रूपेणातीत्य तिष्ठन्तीं सर्वा राजन्ययोषितः ॥'
तामुवाच ततो राजा सान्त्वयञ्श्लक्ष्णया गिरा ।
देवी वा दानवी वा त्वं गन्धर्वी चाथवाऽप्सराः ॥
यक्षी वा पन्नगी वाऽपि मानुषी वा सुमध्यमे ।
`याऽसि काऽसि सुरप्रख्ये महिषी मे भवानघे ॥
त्वां गता हि मम प्रामा वसु यन्मेऽस्ति किंचन ।' याचे त्वां सुरगर्भाभे भार्या मे भव शोभने ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि त्र्यधिकशततमोऽध्यायः ॥ 103 ॥

1-103-1 तत इति ॥ 1-103-8 दिव्यां दिवि भवाम् ॥ 1-103-9 निवृत्तं निरस्तम् ॥ 1-103-10 आश्लिष्टा संगता ॥ 1-103-15 समयेन नियमेन ॥ 1-103-16 न मीमांसेत न विचारयेत् ॥ 1-103-22 शान्तस्योपरतस्य वंशस्य संतानो विस्तार इति शान्ततनुः । तकारलोपेन शान्तनुरिति नाम ॥ 1-103-26 संस्मरन्निति व्यवहितमपि ज्ञानबलेन जानातीत्यर्थः ॥ 1-103-29 नानुयोक्तव्या न प्रष्टव्या ॥ त्र्यधिकशततमोऽध्यायः ॥ 103 ॥