अध्यायः 209

कुन्त्या सह पाण्डवानां द्रुपदगृहगमनम् ॥ 1 ॥ परीक्षणार्थं द्रुपदेन अनेकविधवस्तूपहरणम् ॥ 2 ॥ द्रौपद्या सह कुन्त्या अन्तःपुरप्रवेशः ॥ 3 ॥ भोजनानन्तरं पाण्डवानां साङ्ग्रामिकवस्तुपूर्णप्रदेशे प्रवेशः ॥ 4 ॥

दूत उवाच ।
जन्यार्थमन्नं द्रुपदेन राज्ञा विवाहहेतोरुपसंस्कृतं च ।
तदाप्नुवध्वं कृतसर्वकार्याः कृष्णा च तत्रैतु चिरं न कार्यम् ॥
इमे रथाः काञ्चनपद्मचित्राः सदश्वयुक्ता वसुधाधिपार्हाः ।
एतान्समारुह्य परैत सर्वे पाञ्चालराजस्य निवेशनं तत् ॥
वैशंपायन उवाच ।
ततः प्रयाताः कुरुपुंगवास्ते पुरोहितं तं परियाप्य सर्वे ।
आस्थाय यानानि महान्ति तानि कुन्ती च कृष्णा च सहैकयाने ॥
`स्त्रीभिः सुगन्धाम्बरमाल्यदानै- र्विभूषिता आभरणैर्विचित्रैः ।
माङ्गल्यगीतध्वनिवाद्यघोषै- र्मनोहरैः पुण्यकृतां वरिष्ठैः ॥
संगीयमानाः प्रययुः प्रहृष्टा दीपैर्ज्वलद्भिः सहिताश्च विप्रैः ॥
स वै तथोक्तस्तु युधिष्ठिरेण पाञ्चालराजस्य पुरोहितोऽग्र्यः ।
सर्वं यथोक्तं कुरुनन्दनेन निवेदयामास नृपाय गत्वा ॥'
श्रुत्वा तु वाक्यानि पुरोहितस्य यान्युक्तवान्भारत धर्मराजः ।
जिज्ञासयैवाथ कुरूत्तमानां द्रव्याण्यनेकान्युपसंजहार ॥
फलानि माल्यानि च संस्कृतानि वर्माणि चर्माणि तथाऽऽसनानि ।
गाश्चैव राजन्नथ चैव रज्जू- र्बीजानि चान्यानि कृषीनिमित्तम् ॥
अन्येषु शिल्पेषु च यान्यपि स्युः सर्वाणि कृत्यान्यखिलेन तत्र ।
क्रीडानिमित्तान्यपि यानि तत्र सर्वाणि तत्रोपजहार राजा ॥
वर्माणि चर्माणि च भानुमन्ति खड्गा महान्तोऽश्वरथाश्च चित्राः ।
धनूंषि चाग्र्याणि शराश्च चित्राः शक्त्यृष्टयः काञ्चनभूषणाश्च ॥
प्रासा भुशुण्ड्यश्च परश्वधाश्च सांग्रामिकं चैव तथैव सर्वम् ।
शय्यासनान्युत्तमवस्तुवन्ति तथैव वासो विविधं च तत्र ॥
कुन्ती तु कृष्णां परिगृह्य साध्वी- मन्तःपुरं द्रुपदस्याविवेश ।
स्त्रियश्च तां कौरवराजपत्नीं प्रत्यर्चयामासुरदीनसत्वाः ॥
तान्सिंहविक्रान्तगतीन्निरीक्ष्य महर्षभाक्षानजिनोत्तरीयान् ।
गूढोत्तरांसान्भुजगेन्द्रभोग- प्रलम्बबाहून्पुरुषप्रवीरान् ॥
राजा च राज्ञः सचिवाश्च सर्वे पुत्राश्च राज्ञः सुहृदस्तथैव ।
प्रेष्याश्च सर्वे निखिलेन राज- न्हर्षं समापेतुरतीव तत्र ॥
ते तत्र वीराः परमासनेषु सपादपीठेष्वविशङ्कमानाः ।
यथानुपूर्व्याद्विविशुर्नराग्र्या- स्तथा महार्हेषु न विस्मयन्तः ॥
उच्चावचं पार्थिवभोजनीयं पात्रीषु जाम्बूनदराजतीषु ।
दासाश्च दास्यश्च सुमृष्टवेषाः संभोजकाश्चाप्युपजह्रुरन्नम् ॥
ते तत्र भुक्त्वा पुरुषप्रवीरा यथात्मकामं सुभृशं प्रतीताः ।
उत्क्रम्य सर्वाणि वसूनि राज- न्सांग्रामिकं ते विविशुर्नृवीराः ॥
तल्लक्षयित्वा द्रुपदस्य पुत्रा राजा च सर्वैः सह मन्त्रिमुख्यैः ।
समर्थयामासुरुपेत्य हृष्टाः कुन्तीसुतान्पार्थिवराजपुत्रान् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि वैवाहिकपर्वणि नवाधिकद्विशततमोऽध्यायः ॥ 209 ॥

1-209-1 जन्यार्थं वरपक्षीयजतार्थं ॥ 1-209-3 परियाप्य प्रस्थाप्य ॥ 1-209-9 कृन्तन्तीति कृत्यानि वास्यादीनि ॥ 1-209-11 वस्तुवन्ति मतोर्मस्य वत्वमार्षम् ॥ 1-209-13 गूढोत्तरांसान्गूढजत्रून् गूढोन्नतांसान् इति ङ. पाठः ॥ नवाधिकद्विशततमोऽध्यायः ॥ 209 ॥