अध्यायः 218
					
					 पाण्डवा हन्तव्या एवेति कर्णस्योक्तिः ॥ 1 ॥ पाञ्चालनगरंप्रति
						युद्धार्थं दुर्योधनादीनां गमनम् ॥ 2 ॥ तैः सह योद्धुं सपाण्डवस्य
						द्रुपदस्यागमनम् ॥ 3 ॥ कर्णजयद्रथाभ्यां सुमित्रप्रियदर्शनयोर्वधः ॥ 4 ॥
						अर्जुनेन कर्णजयद्रथपुत्रयोर्वधः ॥ 5 ॥ कर्णदुर्योधनादीनां पराजयः ॥ 6 ॥
						पराजितानां तेषां हास्तिनपुरगमनम् ॥ 7 ॥ कृष्णबलरामयोः पाञ्चालपुरे वासः ॥ 8 ॥ 
					
					
						सौमदत्तेर्वचः श्रुत्वा कर्णो वैकर्तनो वृषा ।
						उवाच वचनं काले कालज्ञः सर्वकर्मणाम् ॥
					 
					
						नीतिपूर्वमिदं सर्वमुक्तं वचनमर्थवत् ।
						वचनं नाभ्यसूयामि श्रूयतां यद्वचस्त्विति ॥
					 
					
						द्वैधीभावो न गन्तव्यः सर्वकर्मसु मानवैः ।
						द्विधाभूतेन मनसा अन्यत्कर्म न सिध्यति ॥
					 
					
						संप्रयाणासनाभ्यां तु कर्शनेन तथैव च ।
						नैतच्छक्यं पुरं हर्तुमाक्रन्दश्चाप्यशोभनः ॥
					 
					
						अवमर्दनकालोऽत्र मतश्चिन्तयतो मम ।
						यावन्नो वृष्णयः पार्ष्णिं न गृह्णन्तिरणप्रियाः ॥
					 
					
						भवन्तश्च तथा हृष्टाः स्वबाहुबलशालिनः ।
						प्राकारमवमृद्रन्तु परिघाः पूरयन्त्वपि ॥
					 
					
						प्रस्रावयन्तु सलिलं क्रियतां विषमं समम् ।
						तृणकाष्ठेन महता खातमस्य प्रपूर्यताम् ॥
					 
					
						घुष्यतां राजमार्गेषु परेषां यो हनिष्यति ।
						नागमश्वं पदातिं वा दानमानं स लप्स्यति ॥
					 
					
						नागे दशसहस्राणि पञ्च चाश्वपदातिषु ।
						रथे वै द्विगुणं नागाद्वसु दास्यन्ति पार्थिवाः ॥
					 
					
						यश्च कामसुखे सक्तो बालश्च स्थविरश्च यः ।
						अयुद्धमनसो ये च ते तु तिष्ठन्तु भीरवः ॥
					 
					
						प्रदरश्च न दातव्यो न गन्तव्यमचोदितैः ।
						यशो रक्षत भद्रं वो जेष्यामो वै रिपून्वयम् ॥
					 
					
						अनुलोमाश्च नो वाताः सततं मृगपक्षिणः ।
						अग्नयश्च विराजन्ते शस्त्राणि कवचानि च ॥
						वैशंपायन उवाच । 
					 
					
						ततः कर्णवचः श्रुत्वा धार्तराष्ट्रप्रियैषिणः ।
						निर्ययुः पृथिवीपालाश्चालयन्तः परान्रणे ॥
					 
					
						न हि तेषां मनःसक्तिरिन्द्रियार्थेषु सर्वशः ।
						यथा परिरपुघ्नानां प्रसभं युद्ध एव च ॥
					 
					
						वैकर्तनपुरोव्रातः सैन्धवोर्मिमहास्वनः ।
						दुःशासनमहामत्स्यो दुर्योधनमहाग्रहः ॥
					 
					
						स राजसागरो भीमो भीमघोषप्रदर्शनः ।
						अभिदुद्राव वेगेन पुरं तदपसव्यतः ॥
					 
					
						तदनीकमनाधृष्यं शस्त्राग्निव्यालदीपितम् ।
						समुत्कम्पितमाज्ञाय चुक्रुशुर्द्रुपदात्मजाः ॥
					 
					
						ते मेघसमनिर्घोषैर्बलिनः स्यन्दनोत्तमैः ।
							निर्ययुर्नगरद्वारात्त्रासयन्तः परान्र
						
					 
					
						धृष्टद्युम्नः शिखण्डी च सुमित्रः प्रियदर्शनः ।
						चित्रकेतुः सुकेतुश्च ध्वजकेतुश्च वीर्यवान् ॥
					 
					
						पुत्रा द्रुपदराजस्य बलवन्तो जयैषिणः ।
						द्रुपदस्य महावीर्यः पाण्डरोष्णीषकेतनः ॥
					 
					
						पाण्डरव्यजनच्छत्रः पाण्डरध्वजवाहनः ।
						स पुत्रगणमध्यस्थः शुशुभे राजसत्तमः ॥
					 
					
						चन्द्रमा ज्योतिषां मध्ये पौर्णमास्यामिवोदितः ।
						अथोद्धूतपताकाग्रमजिह्मगतिमव्ययम् ॥
					 
					
						द्रुपदानीकमायान्तं कुरुसैन्यमभिद्रवत् ।
						तयोरुभयतो जज्ञे तेषां तु तुमुलः स्वनः ॥
					 
					
						बलयोः संप्रसरतोः सरितां स्रोतसोरिव ।
						प्रकीर्णरथनागाश्वैस्तान्यनीकानि सर्वशः ॥
					 
					
						ज्योतींषईव प्रकीर्णानि सर्वतः प्रचकाशिरे ।
						उत्कृष्टभेरीनिनदे संप्रवृत्ते महारवे ॥
					 
					
						अमर्षिता महात्मानः पाण्डवा निर्ययुस्ततः ।
						रथांश्च मेघनिर्घोषान्युक्तान्परमवाजिभिः ॥
					 
					
						धून्वन्तो ध्वजिनः शुभ्रानास्थाय भरतर्षभाः ।
						ततः पाण्डुसुतान्दृष्ट्वा रथस्थानात्तकार्मुकान् ॥
					 
					
						नृपाणामभवत्कम्पो वेपथुर्हृदयेषु च ।
						निर्यातेष्वथ पार्थेषु द्रोपदं तद्बलं रणे ॥
					 
					
						आविशत्परमो हर्षः प्रमोदश्च जयं प्रति ।
						सुमुहूर्तं व्यतिकरः सैन्यानामभवद्भृशम् ॥
					 
					
						ततो द्वन्द्वमयुध्यन्त मृत्युं कृत्वा पुरस्कृतम् ।
						जघ्नतुः समरे तस्मिन्सुमित्रप्रियदर्शनौ ॥
					 
					
						जयद्रथश्च कर्णश्च पश्यतः सव्यसाचिनः ।
						अर्जुनः प्रेक्ष्य निहतौ सौमित्रप्रियदर्शनौ ॥
					 
					
						जयद्रथसुतं तत्र जघान पितुरन्तिके ।
						वृषसेनादवरजं सुदामानं धनंजयः ॥
					 
					
						कर्णपुत्रं महेष्वासं रथनीडादपातयत् ।
						तौ सुतौ निहतौ दृष्ट्वा राजसिंहौ तरस्विनौ ॥
					 
					
						नामृष्येतां महाबाहू प्रहारमिव सद्गजौ ।
						तौ जग्मतुरसंभ्रान्तौ फल्गुनस्य रथंप्रति ॥
					 
					
						प्रतिमुक्ततलत्राणौ शपमानौ परस्परम् ।
						सन्निपातस्तयोरासीदतिघोरो महामृधे ॥
					 
					
						वृत्रशम्बरयोः सङ्क्ये वज्रिणेव महारणे ।
						त्रीनश्वाञ्जघ्नतुस्तस्य फल्गुनस्य नर्षभौ ॥
					 
					
						ततः किलिकिलाशब्दः कुरूणामभवत्तदा ।
						तान्हयान्निहतान्दृष्ट्वा भीमसेनः प्रतापवान् ॥
					 
					
						निमेषान्तरमात्रेण रथमश्वैरयोजयत् ।
						उपयातं रथं दृष्ट्वा दुर्योधनपुरःसरौ ॥
					 
					
						सौबलः सौमदत्तिश्च समेयातां परन्तपौ ।
						तैः पञ्चभिरदीनात्मा भीमसेनो महाबलः ॥
					 
					
						अयुध्यत तदा वीरैरिन्द्रियार्थैरिवेश्वरः ।
						तैर्निरुद्धो न संत्रासं जगाम समितिंजयः ॥
					 
					
						पञ्चभिर्द्विरदैर्मत्तैर्निरुद्ध इव केसरी ।
						तस्यैते युगपत्पञ्च पञ्चभिर्निशितैः शरैः ॥
					 
					
						सारथिं वाजिनश्चैव निन्युर्वैवस्वतक्षयम् ।
						हताश्वात्स्यन्दनश्रेष्ठादवरुह्य महारथः ॥
					 
					
						चचार विविधान्मार्गानसिमुद्यम्य पाण्डवः ।
						अश्वस्कन्धेषु चक्रेषु युगेष्वीषासु चैव हि ॥
					 
					
						व्यचरत्पातयञ्शत्रून्सुपर्ण इव भोगिनः ।
						विधनुष्कं विकवचं विरथं च समीक्ष्य तम् ॥
					 
					
						अभिपेतुर्नव्याघ्रा अर्जुनप्रमुखा रथाः ।
						धृष्टद्युम्नः शिखण्डी च यमौ च युधि दुर्जयौ ॥
					 
					
						तस्मिन्महारथे युद्धे प्रवृत्ते शरवृष्टिभिः ।
						रथध्वजपताकाश्च सवर्मन्तरधीयत ॥
					 
					
						तत्प्रवृत्तं चिरं कालं युद्धं सममिवाभवत् ।
						रथेन तान्महाबाहुरर्जुनो व्यधमत्पुनः ॥
					 
					
						तमापतन्तं दृष्ट्वेव महाबाहुर्धनुर्धरः ।
						कर्णोऽस्त्रविदुषां श्रेष्ठो वारयामास सायकैः ॥
					 
					
						स तेनाभिहतः पार्थो वासविर्वज्रसन्निभान् ।
						त्रीञ्शरान्संदधे क्रुद्धो वधात्क्रुद्धस्य पाण्डवः ॥
					 
					
						तैः शरैराहतं कर्णं ध्वजयष्टिमुपाश्रितम् ।
						अपोवाह रथाच्चाशु सूतः परपुरंजयम् ॥
					 
					
						ततः पराजिते कर्णे धार्तराष्ट्रान्महाभयम् ।
						विवेश समुदग्रांश्च पाण्डवान्प्रसमीक्ष्य तु ॥
					 
					
						तत्प्रकम्पितमत्यर्थं तद्दृष्ट्वा सौबलो बलम् ।
						गिरा मधुरया चापि समाश्वासयतासकृत् ॥
					 
					
						धार्तराष्ट्रैस्ततः सर्वैर्दुर्योधनपुरःसरैः ।
						धृतं तत्पुनरेवासीद्बलं पार्थप्रपीडितम् ॥
					 
					
						ततो दुर्योधनं दृष्ट्वा भीमो भीमपराक्रमः ।
						अक्रुध्यत्स महाबाहुरगारं जातुषं स्मरन् ॥
					 
					
						ततः संग्रामशिरसि ददर्श विपुलद्रुमम् ।
						आयामभूतं तिष्ठन्तं स्कन्धपञ्चाशदुन्नतम् ॥
					 
					
						महास्कन्धं महोत्सेधं शक्रध्वजमिवोच्छ्रितम् ।
						तमुत्पाठ्य च पाणिभ्यामुद्यम्य चरणावपि ॥
					 
					
						अभिपेदे परान्सङ्ख्ये वज्रपाणिरिवासुरान् ।
						भीमसेनभयार्तानि फल्गुनाभिहतानि च ॥
					 
					
						न शेकुस्तान्यनीकानि धार्तराष्ट्राण्युदीक्षितुम् ।
						तानि संभ्रान्तयोधानि श्रान्तवाजिगजानि च ॥
					 
					
						दिशः प्राकालयद्भीमो दिवीवाभ्राणि मारुतः ।
						तान्निवृत्तान्निरानन्दान्नरवारणवाजिनः ॥
					 
					
						नानुसस्रुर्न चाजघ्नुर्नोचुः किंचिच्च दारुणम् ।
						स्वमेव शिबिरं जग्मुः क्षत्रियाः शरविक्षताः ॥
					 
					
						परेऽप्यभिययुर्हृष्टाः पुरं पौरसुखावहाः ।
						मुहूर्तमभवद्युद्धं तेषां वै पाण्डवैः सह ॥
					 
					
						यावत्तद्युद्धमभवन्महद्देवासुरोपमम् ।
						तावदेवाभवच्छान्तं निवृत्ता वै महारथाः ॥
					 
					
						सुव्रतं चक्रिरे सर्वे सुवृतामब्रुवन्वधूम् ।
						कृतार्थं द्रुपदं चोचुर्धृष्टद्युम्नं च पार्षतम् ॥
					 
					
						शकुनिः सिन्धुराजश्च कर्णदुर्योधनावपि ।
						तेषां तदाभवद्दुःखं हृदि वाचा तु नाब्रुवन् ॥
					 
					
						ततः प्रयाता राजानः सर्व एव यथागतम् ।
						धार्तराष्ट्रा हि ते सर्वे गता नागपुरं तदा ॥
					 
					
						प्रागेव पूर्निरोधात्तु पाण्डवैरश्वसादिनः ।
						प्रेषिता गच्छतारिष्टानस्मानाख्यात शौरये ॥
					 
					
						तेऽचिरेणैव कालेन संप्राप्ता यादवीं पुरीम् ।
						ऊचुः संकर्षणोपेन्द्रौ वचनं वचनक्षमौ ॥
					 
					
						कुशलं पाण्डवाः सर्वानाहुः स्मान्धकवृष्णयः ।
						आत्मनश्चाहतानाहुर्विमुक्ताञ्जातुषाद्गृहात् ॥
					 
					
						समाजे द्रौपदीं लब्धामाहू राजीवलोचनाम् ।
						आत्मनः सदृशीं सर्वैः शीलवृत्तसमाधिभिः ॥
					 
					
						तच्छ्रुत्वा वचनं कृष्णस्तानुवाचोत्तरं वचः ।
						सर्वमेतदहं जाने वधात्तस्य तु रक्षसः ॥
					 
					
						तत उद्योजयामास माधवश्चतुरङ्गिणीम् ।
						सेनामुपानयत्तूर्णं पाञ्चालनगरीं प्रति ॥
					 
					
						ततः संकर्षणश्चैव केशवश्च महाबलः ।
						यादवैः सह सर्वैश्च पाण्डवानभिजग्मतुः ॥
					 
					
						पितृष्वसारं संपूज्य नत्वा चैव तु यादवीम् ।
						द्रौपदीं भूषणैः शुभ्रैर्भूषयित्वा यथाविधि ॥
					 
					
						पाण्डवान्हर्षयित्वा तु पूजयामासतुश्च तान् ।
						न्यायतः पूजितौ राज्ञा द्रुपदेन महात्मना ॥
					 
					
						यादवाः पूजिताः सर्वे पाण्डवैश्च महात्मभिः ।
						रेमिरे पाण्डवैः सार्धं ते पाञ्चालपुरे तदा ॥ ॥
					 
					 इति श्रीमन्माहाभारते आदिपर्वणि विदुरागमनराज्यलाभपर्वणि
						अष्टादशाधिकद्विशततमोऽध्यायः ॥ 218 ॥