अध्यायः 034

इन्द्रस्य गरुडसख्यलाभः ॥ 1 ॥ इन्द्राद्गरुडस्य वरलाभः ॥ 2 ॥ विनताया दास्यमोचनम् ॥ 3 ॥ सर्पाणां द्विजिह्वत्वप्राप्तिः ॥ 4 ॥

सौतिरुवाच ।
`इत्येवमुक्तो गरुडः प्रत्युवाच शचीपतिम्' ।
गरुड उवाच ।
सख्यं मेऽस्तु त्वया देव यथेच्छसि पुरंदर ।
बलं तु मम जानीहि महच्चासह्यमेव च ॥
कामं नैतत्प्रशंसन्ति सन्तः स्वबलसंस्तवम् ।
`अनिमित्तं सुरश्रेष्ठ सद्यः प्राप्नोति गर्हणाम् ॥
गुणसंकीर्तनं चापि पृष्टेनान्येन गोपते । वक्तव्यं न तु वक्तव्यं स्वयमेव शतक्रतो ॥'
सखेति कृत्वा तु सखे पृष्टो वक्ष्याम्यहं त्वया ।
न ह्यात्मस्तवसंयुक्तं वक्तव्यमनिमित्ततः ॥
सपर्वतवनामुर्वीं ससागरजलामिमाम् ।
वहे पक्षेण वै शक्र त्वामप्यत्रावलम्बिनम् ॥
सर्वान्संपिण्डितान्वापि लोकान्सस्थाणुजङ्गमान् ।
वहेयमपरिश्रान्तो विद्धीदं मे महद्बलम् ॥
सौतिरुवाच ।
इत्युक्तवचनं वीरं किरीटी श्रीमतां वरः ।
आह शौनक देवेन्द्रः सर्वलोकहितः प्रभुः ॥
एवमेव यथात्थ त्वं सर्वं संभाव्यते त्वयि ।
संगृह्यतामिदानीं मे सख्यमत्यन्तमुत्तमम् ॥
न कार्यं यदि सोमेन मम सोमः प्रदीयताम् ।
अस्मांस्ते हि प्रबाधेयुर्येभ्यो दद्याद्भवानिमम् ॥
गरुड उवाच ।
किंचित्कारणमुद्दिश्य सोमोऽयं नीयते मया ।
न दास्यामि समापातुं सोमं कस्मैचिदप्यहम् ॥
यत्रेमं तु सहस्राक्ष निक्षिपेयमहं स्वयम् ।
त्वमादाय ततस्तृर्णं हरेथास्त्रिदिवेश्वर ॥
शक्र उवाच ।
वाक्येनानेन तुष्टोऽहं यत्त्वयोक्तमिहाण्डज ।
यमिच्छसि वरं मत्तस्तं गृहाण खगोत्तम ॥
सौतिरुवाच ।
इत्युक्तः प्रत्युवाचेदं कद्रूपुत्राननुस्मरन् ।
भवेयुर्भुजगाः शक्र मम भक्ष्या महाबलाः ॥
गरुड उवाच ।
ईशोऽहमपि सर्वस्य करिष्यामि तु तेऽर्थिताम् ।
भवेयुर्भुजगाः शक्र मम भक्ष्या महाबलाः ॥
सौतिरुवाच ।
तथेत्युक्त्वाऽन्वगच्छत्तं ततो दानवसूदनः ।
देवदेवं महात्मानं योगिनामीश्वरं हरिम् ॥
स चान्वमोदत्तं चार्थं यथोक्तं गरुडेन वै ।
इदं भूयो वचः प्राह भगवांस्त्रिदशेश्वरः ॥
हरिष्यामि विनिक्षिप्तं सोममित्यनुभाष्य तम् ।
आजगाम ततस्तूर्णं सुपर्णी मातुरन्तिकम् ॥
`विनयावनतो भूत्वा वचनं चेदमब्रवीत् ।
इदमानीतममृतं देवानां भवनान्मया ॥
प्रशाधि किमितो मातः करिष्यामि शुभव्रते ।
विनतोवाच ।
परितुष्टाऽहमेतेन कर्मणा तव पुत्रक ॥
अजरश्चाभरश्चैव देवानां सुप्रियो भव ।
सौतिरुवाच ।'
अथ सर्पानुवाचेदं सर्वान्परमहृष्टवत् ।
गरुड उवाच ।
इदमानीतममृतं निक्षेप्स्यामि कुशेषु वः ॥
स्नाता मङ्गलसंयुक्तास्ततः प्राश्नीत पन्नगाः ।
भवद्भिरिदमासीनैर्यदुक्तं तद्वचस्तदा ॥
अदासी चैव मातेयमद्यप्रभृति चास्तु मे ।
यथोक्तं भवतामेतद्वचो मे प्रतिपादितम् ॥
सौतिरुवाच ।
ततः स्नातुं गताः सर्पाः प्रत्युक्त्वा तं तथेत्युत ।
शक्रोऽप्यमृतमाक्षिप्य जगाम त्रिदिवं पुनः ॥
अथागतास्तमुद्देशं सर्पाः सोमार्थिनस्तदा ।
स्नाताश्च कुतजप्याश्च प्रहृष्टाः कृतमङ्गलाः ॥
`परस्परकृतद्वेषाः सोमप्राशनकर्मणि । अहं पूर्वमहं पूर्वमित्युक्त्वा ते समाद्रवन् ॥'
यत्रैतदमृतं चापि स्थापितं कुशसंस्तरे ।
तद्विज्ञाय हृतं सर्पाः प्रतिमायाकृतं च तत् ॥
सोमस्थानमिदं चेति दर्भांस्ते लिलिहुस्तदा ।
ततो द्विधा कृता जिह्वाः सर्पाणां तेन कर्मणा ॥
अभवंश्चामृतस्पर्शाद्दर्भास्तेऽथ पवित्रिणः । `नागाश्च वञ्चिता भूत्वा विसृज्य विनतां ततः ।
विषादमगमंस्तीव्रं गरुडस्य बलात्प्रभो ॥'
एवं तदमृतं तेन हृतमाहृतमेव च ।
द्विजिह्वाश्च कृताः सर्पा गरुडेन महात्मना ॥
ततः सुपर्णः परमप्रहर्षवा- न्विहृत्य मात्रा सह तत्र कानने ।
भुजंगभक्षः परमार्चितः खगै- रहीनकीर्तिर्विनतामनन्दयत् ॥
इमां कथां यः शृणुयान्नरः सदा पठेत वा द्विजगणमुख्यसंसदि ।
असंशयं त्रिदिवमियात्स पुण्यभा- ङ्महात्मनः पतगपतेः प्रकीर्तनात् ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि चतुस्त्रिंशोऽध्यायः ॥ 34 ॥

1-34-6 संपिण्डितान् एकीकृतान् । स्थाणु स्थावरम् ॥ 1-34-7 किरीटी इन्द्रः ॥ 1-34-13 उपधिकृतं छलकृतम् ॥ 1-34-14 ईशः समर्थः । अर्थितां अन्यस्मै अमृतं न देयमित्यर्थेप्सुताम् ॥ 1-34-17 अनुभाष्य हे गरुडेति संबोध्य ॥ 1-34-20 इदं वः युष्माकममृतं न तु मम ॥ 1-34-26 प्रतिमायाकृतं यथा दास्यं मायाकृतं तथा अमृतदानमपि इतरेण कृतमित्यर्थः ॥ चतुस्त्रिंशोऽध्यायः ॥ 34 ॥