कारिकाव्याख्यानम्–


वहिर्मुखाकारतया हि ज्ञानं मिथ्या, सच्चेतनाद्याकारतया तु सत्यम् इत्येके । तान्
प्रति इदमुत्तरम्–मिथ्येतरात्मकम् इति । मिथ्या
इतरःआत्मा यस्य तत्तथोक्तम् । ग्राह्याका3079रात् तस्य
398 विवेक स तु तस्मिन् प्रतिभासमानेऽपि न प्रतिभासते भ्रान्तेः
इत्यपरे । ग्राह्यग्राहकसंवेद
नात्मकत्वात् भेदाऽभेदात्मकं तत्
इत्यन्ये । तान् प्रति इदमाह–दृश्यादृश्य भेदेतरात्म
कम् ।
कि तत् ? चित्तम् ज्ञानं कर्तृ एकं तत्त्वं जीवादि सदसदात्मकं भावेतररूपं
साधयति, स्वतः आत्मना इति ।


  1. –कारस्य श्र॰