अथेदानीं परोक्षस्वरूपप्ररूपणायाह–


ज्ञा3112नमाद्यं मतिः संज्ञा चिन्ता चा3113ऽऽभिनि3114बोधिकम् ॥ १० ॥

प्राङ् नामयोजनाच्छेषं श्रुतं शब्दानुयोजनात् ।

3115 404

विवृतिः–अ3116विसवादस्मृतेः फलस्य हेतुत्वात् प्रमाणं धारणा, स्मृतिः संज्ञायाः
प्रत्यवमर्शस्य, संज्ञा चिन्तायाः तर्कस्य, चिन्ताऽभिनिबोधस्यानुमानादेः । प्रा3117क्
शब्दयोजनात् शेषं श्रुतज्ञानमनेकप्रभेदम् ।


  1. अनया कारिकया मतिः स्मृति संज्ञा चिन्ताऽभिनिबोध इत्यनर्थान्तरम् तत्त्वार्थसू॰ १ । १३ इति
    सूत्रार्थं समन्वेति । तुलना–मतिस्मृत्यादयः शब्दयोजनमन्तरेण न भवन्तीत्येकान्तो न यतस्तत्र
    संकीर्येरन् । तदेकान्ते पुनर्न क्वचित् स्युः तन्नामस्मृतेरयोगात्, अनवस्थानादेः ।
    सिद्धिवि॰ पृ॰ १००
    A. ।
    अनन्तवीर्यविद्यानन्दाभयदेवाद्याचार्याभिप्रायेण शब्दयोजनात् प्राक्कालभाविना मतिस्मृत्यादीना
    मतिज्ञानेऽन्तर्भावः तदुत्तरकालभाविना तु तेषा श्रुतेऽन्तर्भावः इति । तथा च तेषा ग्रन्थाः–ननु
    मत्यादिकं सर्वमभिघानपुरस्सरमेव स्वार्थं प्रत्येति इति शब्दश्रुत एवान्तर्भावोऽस्य, तथा च तच्चिन्तने
    एवास्य चिन्ता भविष्यतीति पृथगिह चिन्तनमनर्थकमिति चेदत्राह–शब्दयोजनम् इत्यादि । मतिस्मृ
    त्यादयः शब्दयोजनमन्तरेण न भवन्ति किन्तु तद्योजने सति भवन्ति इत्येवमेकान्तो न, यत एव एकान्तात्
    तत्र अन्तर्भाव्येरन् इत्यर्थः । यत इति वा आक्षेपे नैव संकीर्येरन् । विपक्षे वाधकमाह–तदेकान्त इत्यादि ।
    स चासौ एकान्तश्च तस्मिन् अङ्गीक्रियमाणे पुनः न क्वचित् वहिरन्तर्वा स्युः मतिस्मृत्यादयः । कुत एत
    दित्यत्राह–तन्नाम इत्यादि । यस्य नाम्नो योजनात् मतिस्मृत्यादयः तत् तन्नाम इत्युच्यते तस्य स्मृतेर
    योगात् ।
    सिद्धिवि॰ टी॰ पृ॰ १००A. । संप्रति श्रुतस्वरूपप्रतिपादकमकलंकग्रन्थमनुवादपुरस्सरंn404
    विचारयति–अत्र प्रचक्षते केचिच्छ्रुत शब्दानुयोजनात् । तत्पूर्वनियमाद्युक्त नान्यथेष्टविरोधत ॥ शब्दा
    नुयोजनादेव श्रुत हि यदि कथ्यते । तदा श्रोत्रमतिज्ञान न स्यान्नान्यमतौ भवम् ॥ यद्यपेक्षवचस्तेषा
    श्रुत साव्यवहारिकम् । स्वेष्टस्य बाधन न स्यादिति सप्रतिपद्यते ॥ न सोऽस्ति प्रत्ययो लोके यः
    शब्दानुगमादृते
    । इत्येकान्त निराकर्तुं तथोक्त तैरिहेति वा ॥ ज्ञानमाद्य स्मृति सज्ञा चिन्ता चाभिनि
    वोधिकम् । प्राग्नामससृत शेष श्रुत शब्दानुयोजनात् ॥ अत्राकलङ्कदेवा प्राहु–ज्ञानमाद्य स्मृतिः
    तत्रेद विचार्यते–मतिज्ञानादाद्यादाभिनिबोधिकपर्यन्ताच्छेष श्रुत शब्दानुयोजनादेवेत्यवधारणम्, श्रुतमेव
    शब्दानुयोजनादिति वा ? यदि श्रुतमेव शब्दानुयोजनादिति पूर्वनियमः तदा न कश्चिद्विरोध, शब्द
    ससृष्टज्ञानस्य अश्रुतज्ञानत्वव्यवच्छेदात् । अथ शब्दानुयोजनादेव श्रुतमिति नियमः, तदा श्रोत्रमति
    पूर्वकमेव श्रुत न चक्षुरादिमतिपूर्वकमिति सिद्धान्तविरोध स्यात् । साव्यवहारिक शाब्द ज्ञान श्रुतमि
    त्यपेक्षया तथानियमे तु नेष्टबाधाऽस्ति चक्षुरादिमतिपूर्वकस्यापि श्रुतस्य परमार्थतोऽभ्युपगमात् स्वसमय
    प्रतिपत्ते । अथवा न सोस्ति प्रत्ययो लोके य शब्दानुगमादृते । अनुविद्धमिवाभाति सर्व शब्दे प्रतिष्ठि
    तम् ॥
    इत्येकान्त निराकर्तु प्राग्नामयोजनादाद्यमिष्ट न तु तन्नामससृष्टमिति व्याख्यानमाकलकमनु
    सर्त्तव्यम् । पृ॰ २३९-४० शब्दानुयोजनात्त्वेषा श्रुतमस्त्वक्षवित्तिवत् । सभवाभावसवित्तिरर्थापत्तिस्त
    थानुमा ॥ नामाससृष्टरूपा हि मतिरेषा प्रकीर्तिता । नात कश्चिद्विरोधोऽस्ति स्याद्वादामृतभोगिनाम् ॥

    तत्त्वार्थश्लो॰ पृ॰ २४३ । अत्र च यत् शब्दसयोजनात् प्राक् स्मृत्यादिकमविसवादिव्यवहारनिर्वर्त
    नक्षम प्रवर्तते तन्मति, शब्दसयोजनात् प्रादुर्भूत तु सर्वं श्रुतमिति विभागः ।
    सन्मति॰ टी॰ पृ॰
    ५५३ । षड्द॰ बृह॰ पृ॰ ८४B ।

  2. बाभिनि– ब॰

  3. –बोधकम् ब॰, श्र॰, –बोधनम् मु॰ लघी॰ ।

  4. नमता विद्यानन्दिनमैतिह्याद्यैर्विभूष्य सस्क्रियते ।

    न्यायकुमुदचन्द्रोत्तरभाग सम्यङ् महेन्द्रेण ॥ १ ॥
  5. तुलना–धारणास्वरूपा च मति अविसवादस्वरूपस्मृतिफलस्य हेतुत्वात् प्रमाणम्, स्मृति
    रपि तथाभूतप्रत्यवमर्शस्वभावसज्ञाफलजनकत्वात्, सज्ञापि तथाभूततर्कस्वभावचिन्ताफलजनकत्वात्,
    चिन्तापि अनुमानलक्षणाभिनिबोधफलजनकत्वात्, सोऽपि हानादिबुद्धिजनकत्वात् ।
    सन्मति॰ टी॰
    पृ॰ ५५३ । षड्द॰ बृह॰ पृ॰ ८४B ।

  6. तुलना–प्राक् शब्दयोजनात् मतिज्ञानमेतत् शेषमने
    कप्रभेद शब्दयोजनादुपजायमानमविशदं ज्ञान श्रुतमिति केचित्
    सन्मति॰ टी॰ पृ॰ ५५३ । षड्द॰ बृह॰
    पृ॰ ८४B