प्रमाणफलयो सर्वथा भेदप्रतिविधानपूर्विका कथञ्चित्तादात्म्यसिद्धि–


अत्र प्रतिविधीयते । यत्तावत्–प्रमाणफलयोः भेदे साध्ये कारकत्वात् इति साधनमुक्तम्1753;
तदसमीचीनम्; यतोऽतः किमनयोः कथञ्चिद्भेदः साध्येत,
सर्वथा वा ? यदि कथञ्चित्; सिद्धसाध्यता, अज्ञाननिवृत्तेः
प्रमाणधर्मतया हानोपादानादेश्च तत्कार्यतया प्रमाणात् कथञ्चि
द्भेदाऽभ्युपगमात् । द्विविधं1754 हि प्रमाणस्य फलम्–ततो भिन्नम्,
अभिन्नञ्चेति । तत्र अभिन्नम् अज्ञाननिवृत्तिः तद्धर्मत्वा1755त् । यो यद्धर्मः स ततोऽभिन्नः यथा
प्रदीपात् स्व-परप्रकाशः, प्रमाणधर्मश्च अज्ञाननिवृत्तिः स्वपररूपव्यामोहविच्छेदलक्षणा
210 इति । न हि सर्वथा भेदे अभेदे वा धर्म-धर्मिभावो घटते विरोधात्; तथाहि–ययोः सर्वथा
भेद न तयोर्धर्म-धर्मिभाव यथा सह्य-विन्ध्ययो, सर्वथा भेदश्च धर्म-धर्मिणोः भवद्भिरभि
प्रेत इति । तथा, यत्र सर्वथाऽभेद न तत्र धर्म-धर्मिभावः यथा धर्मधर्मिणोरन्यतरस्वरूपे,
सर्वथाऽभेदश्च धर्म-धर्मिणोर्भवद्भिरिष्ट इति । अत सर्वथाभेदा1756ऽभेदपक्षे तयो तद्भावाऽनु
पपत्ते कथञ्चिद्भेद एव ज्यायान्, साधकतमस्वभावतया हि ज्ञानस्य प्रमाणता अज्ञाननिवृ1757त्त्या
त्मकतया च फलरूपता इति । साधकतमस्वभावता च अस्य स्वपरग्रहणव्यापार एव तद्ग्रह
णाऽभिमुख्यलक्षण । ज्ञानं हि स्वकारणकलापादुपजायमानं स्वार्थग्रहणव्यापारलक्षणोप
योगरूपं सत् स्वार्थव्यवसायरूपतया प1758रिणमते । इत्थं कथञ्चिदभेदेऽपि अनयो कार्यकारण
भावो न विरुद्ध्यते । तथा च एकस्य एकदास्वात्मापेक्षया क1759रणरूपता फलरूपता1760 चानुपपन्ना
इत्याद्ययुक्तम्, एकस्यापि अपेक्षाभेदाद् अनेककारकरूपतोपपत्ते, यथा वृक्षस्तिष्ठति, वृक्षेण
कृतम्, वृक्षादपेतम्, वृक्षं पश्य
इत्यादौ, एवं प्रमाणस्यैकस्यापि साधकतम-स्वपररूपव्यामोहवि
च्छेदलक्षण-अज्ञाननिवृत्तिस्वभावाऽपेक्षया प्रमाणरूपता फलरूपता च न विरोधमध्यास्ते ।


ननु च अज्ञाननिवृत्ति ज्ञानमेव, न च तदेव तस्यैव कार्य युक्तं विरोधात्, अतः कथमस्या
प्रमाणफलत्वं स्यात् ? इत्यप्यविचारितरमणीयम्, यतः अज्ञाननिवृत्तेः स्वार्थव्यवसायपरिणति
लक्षणाया स्वार्थग्रहणव्यापारलक्षण-उपयोगरूपप्रमाणेन कार्यत्वाऽविरोधात्, साधकतमांशस्य
इतरांशात् कथञ्चिद्भेदप्रतिपादनात् ।


किञ्च, धर्मरूपताम्, धर्मिरूपतां वा1761 अभ्युपगम्य अज्ञाननिवृत्तिः ज्ञानमेव इत्यभ्युपगम्येत ?
यदि धर्मिरूपताम्, तत्रापि कि1762मपेक्षया अज्ञाननिवृत्ते धर्मित्वं परिकल्प्येत–ज्ञानापेक्षया, धर्मा
न्तराऽपेक्षया वा ? प्रथमपक्षे तन्निवृत्ते धर्मित्वम्, ज्ञानस्य तु धर्मत्वम् इति वैपरीत्यमाया
तम्, न चैतद्युक्तं तस्याः तदाश्रितत्वात् । यद् यदाश्रितं न तस्य स्वाश्रयापेक्षयैव धर्मित्वं दृष्टम्
यथा सुख-रूपादे, ज्ञानाश्रिता च अज्ञाननिवृत्तिः इति, अतः कथस्या धर्मित्वम् ? निय
मेन अस्या पराश्रितायाः धर्मस्वभावत्वस्यैव उपपत्तेः तल्लक्षणत्वात्तस्य । अथ धर्मान्तरापे
क्षया; तदा ज्ञानापेक्षया किमस्या स्यात् ? धर्मरूपता चेत्; कथमेवम् ज्ञानमेव अज्ञाननि
वृत्ति
इति अभेदाऽभिधानं युज्यते ? ज्ञानस्य अज्ञाननिवृत्तिः धर्मः इति भेदाऽभिधानस्यैव
उपपन्नत्वात्, न खलु उपचारादन्यत्र धर्म-धर्मिणोरभेदाऽभिधानं युक्तम् अतिप्रसङ्गात् ।


किञ्च, असौ कार्या, अकार्या वा स्यात् ? यदि अकार्या; सर्वत्र सर्वदा सत्त्वप्रसङ्गात् सर्व
211 सर्वदर्शी स्यात्, देशादिनियतकारणाधीनतया हि भावानां देशादिनियमः नान्यथा । अथ
कार्या असौ; कुतो जायेत–प्रमाणाभिमतज्ञानात्, अन्यतो वा ? यदि अन्यतः; प्रमाणाभिमत
ज्ञानोत्पत्तेः प्रागुत्तरकालञ्च तदुत्पत्तिप्रसक्तिः, न हि तदकार्यस्य तत्सत्ताकाले एव आत्मलाभो
युक्तः । प्रयोगः–यद् यदकार्यं न तद् आत्मलाभे तत्सत्तामपेक्षते यथा घटाऽकार्यः पटो नात्म
लाभे घटसत्ताम्, प्रमाणाऽकार्या च अज्ञाननिवृत्तिः अन्यत उत्पत्तिमत्त्वेन इति । अथ प्रमा
णादेव असौ उत्पद्यते; सिद्धं तर्हि प्रमाणफलत्वमस्याः, तथा च ज्ञानमेव अज्ञाननिवृत्तिः
इति दुर्घटम् ।


सुघटत्वेऽपि वा, किं ज्ञानमात्रमेव अज्ञाननिवृत्तिः, विशिष्टं वा ज्ञानम् ? प्रथमपक्षे अनध्य
वसायादेः दत्तो जलाञ्जलिः–ज्ञानमात्रधर्मतया अज्ञाननिवृत्तेः स्वपररूपव्यामोहविच्छेदलक्ष
णायाः तत्रापि सत्त्वप्रसङ्गात् । व्यामोहो हि अनध्यवसायादिस्वभावः, स कथं तद्विपक्षभूतया
अज्ञाननिवृत्त्या क्रोडीकृते ज्ञानमात्रे अवकाशं लभेत ? यत्र यत्सत्तामात्रनिवन्धनो यद्विपरीत
धर्मसद्भावः न तत्र तत्संभवः यथा आत्मसत्तामात्रनिबन्धनेन अमूर्त्तचेतनत्वादिधर्मेण क्रोडी
कृते आत्मनि न मूर्त-अचेतनत्वादिधर्मसंभवः, ज्ञानस1763त्तामात्रनिबन्धनेन अज्ञाननिवृत्तिधर्मेण
अनध्यवसायादिविरोधिना क्रोडीकृतञ्च ज्ञा1764नमिति । अथ विशिष्टज्ञानधर्मता अज्ञाननिवृत्तिः
इष्यते; ननु किमिदं ज्ञानस्य विशिष्टत्वं नाम–स्वपररूपयोः व्यामोहविच्छेदहेतुत्वम्, अबाधि
तत्वम्, संस्कारजन1765नयोग्यता, विशिष्टकारणकलापादा1766त्मलाभो वा ? प्रथमविकल्पे अस्मन्मत
सिद्धिः, स्याद्वादिभिः अनध्यवसायादिलक्षणव्यामोहविच्छेदहेतोः ज्ञानविशेषस्य अज्ञाननि
वृत्तिधर्माश्रयत्वाऽभ्युपगमात् । उत्तरविकल्पत्रयमपि अस्मन्मतमेव अवगाहते, स्वपररूपयोः
व्यामोहविच्छेदं कुर्वतो ज्ञानविशेषस्य अबाधितस्य संस्कारजननयोग्यस्य विशिष्टकारणकलापा
दाविर्भावमाबिभ्रतः अज्ञाननिवृत्तिधर्माधारत्वोपपत्तेः । ततः सूक्तम्–प्रमाणधर्मत्वाद् अज्ञाननि
वृत्तिलक्षणं फलं प्रमाणादभिन्नम्, हानोपादानादिकं तु भिन्नम् ।


ननु यथा स्वार्थग्रहणाभिमुख्यलक्षणोपयोगरूपं ज्ञानं स्वपरप्रमितिरूप-अज्ञाननिवृत्ति
रूपतया परिणमते तथा हानादिरूपतयापि, तत्कथमस्य भिन्नफलत्वमिति चेत् ? तद्व्यवहि
तत्वात्, समुत्पन्ने हि अज्ञाननिवृत्तिलक्षणे फले हानोपादाना1767दिलक्षणं फलमुत्पद्यते इति
अज्ञाननिवृत्तिलक्षणेन फलेन अस्य व्यवधानाद् भिन्नत्वम्, अज्ञाननिवृत्तेस्तु अपरेण स्वप्नेऽपि
अव्यवधानादभिन्नत्वम् । तन्न कारकत्वलक्षणाद् हेतोः प्रमाण-फलयोः सर्वथा भेदः सिद्ध्यति ।
नापि करणत्वात्; उक्ताऽशेषदोषाऽनुषङ्गात् ।


यदप्यभिहितम्1768विशेषणज्ञानं प्रमाणम् विशेष्यज्ञानं फलम् इत्यादि; तदप्यपेशलम्;
212 विशेषण-विशेष्ययोर्विभिन्नज्ञानालम्बनत्वाऽभावात् । एकमेव हि ज्ञानं तदालम्बनम्, न हि
शुक्ल पट, दण्डी पुरुष इत्यादौ विशेषणविशेष्ययोर्ज्ञानभेदोऽनुभूयते; प्रतीतिविरोधात् ।
न च विषयभेदात् ज्ञानभेदः; पञ्चाङ्गुलादेर्विषयस्य अनेकस्यापि एकज्ञानाऽलम्बनत्वात्,
कथमन्यथा सदसद्वर्ग कस्यचिद् एकज्ञानालम्बनम् अनेकत्वात् पञ्चाङ्गुलवत् इत्यत्र अस्य
दृष्टान्तता ? कथं वा अवयविनः सिद्धिः, ऊर्ध्वा-ऽधो-मध्यभागानामपि एकज्ञानालम्बनत्वाऽभाव
प्रसङ्गत तद्व्यापित्वेन अस्य सिद्ध्यनुपपत्तेः ?


याऽपि विशेपणाक्षसन्निकर्पादिलक्षणा विभिन्ना सामग्री प्रतिपादिता1769; सापि अनुपपन्ना,
सन्निकर्षस्य प्रागेव प्रतिक्षिप्तत्वात् । स1770ति च कार्यभेदे कारणभेदः कल्पयितुं युक्तः, न चात्र
तद्भेदोऽस्ति इत्युक्तम् । तत सूक्तम्–प्रमाणफलयोः क्रमभावेऽपि तादात्म्यम् अभिन्न
विषयत्वञ्च प्रत्येयम्
इति ।


  1. पृ॰ २०८
    पं॰ १० ।

  2. उपेक्षा फलमाद्यस्य शेषस्यादानहानधी । पूर्वा वाऽज्ञाननाशो सर्वस्यास्य स्वगोचरे ॥ १०२ ॥
    आप्तमीमासा । प्रमाणस्य फलं साक्षादज्ञानविनिवर्त्तनम् । केवलस्य सुखोपेक्षे शेषस्यादानहानधीः
    ॥ २८ ॥
    न्यायावतार । उपेक्षा अज्ञाननाशो वा फलम् सर्वार्थसि॰ १ । १० । प्रमाणस्य फलं
    साक्षात् सिद्धि स्वार्थविनिश्चयः ।
    सिद्धिवि॰ टी॰ पृ॰ १२६ पू॰ । प्रमाणस्य फलं तत्त्वनिर्णयादानहा
    नधी । निःश्रेयसं परं वेति केवलस्याप्युपेक्षणम् ॥
    न्यायवि॰ ३ । ९० । पृ॰ ५९६ । हानादिवेदनं
    भिन्नं फलमिष्टं प्रमाणतः । तदभिन्नं पुन स्वार्थाज्ञानव्यावर्तनं समम् ॥ ४२ ॥
    तत्त्वार्थश्लो॰ पृ॰ १२७ ।
    अज्ञाननिवृत्तिर्हानोपादानोपेक्षाश्च फलम् । प्रमाणाद्भिन्नमभिन्नञ्च । परीक्षामुख ५ । १, २ । प्रमाणनय॰
    ६ । १ । २२ । प्रमाणमीमासा १ । १ । ३५, ३९, ४१, ४२ ।

  3. क्रियाकरणयोरैक्यविरोध इति चेदसत् ।
    धर्मभेदाभ्युपगमाद्वस्त्वभिन्नमितीप्यते ॥
    प्रमाणवा॰ ३ । ३१८ ।

  4. भेदैकान्ते पुनर्न स्यात् प्रमाणफलतागति । सन्तानान्तरवत् स्वेष्टेऽप्येकत्रात्मनि संविदो
    ॥ ४५ ॥
    तत्त्वार्थश्लो॰ पृ॰ १२८ । अभेदे तद्व्यवहारानुपपत्ते । भेदे तु आत्मान्तरवत्तदनुपपत्तेः ।
    परीक्षामुख ६ । ६७, ७१ ।

  5. –निवृत्त्यात्मना च श्र॰

  6. परिणमति ब॰, ज॰

  7. करणता आ॰,
    भा॰ ।

  8. –ता वानुपपत्तेः ब॰, ज॰

  9. आ॰

  10. किमपेक्ष्य आ॰, भा॰

  11. –सत्तानिब– आ॰

  12. ज्ञानमात्रमिति आ॰, ब॰, ज॰

  13. –जनने योग्य– ब॰, ज॰

  14. –दात्मनो लाभो श्र॰

  15. –नादिकंल– ब॰, ज॰

  16. पृ॰ २०९ पं॰ ३ ।

  17. पृ॰ २०९ प॰ ६ ।

  18. सति का– आ॰, भा॰