605

द्वितीये नयप्रवेशे


पञ्चमः नयपरिच्छेदः ।


त्रैलोक्योदरवर्त्तिवस्तुविषयज्ञानप्रभावोदयः,

दुष्प्रापोऽष्यकलङ्कदेवसरणिः प्रा6288प्तोऽत्र पुण्योदयात् ।

स्वभ्यस्तश्च विवेचितश्च शतशः सो6289ऽनन्तवीर्योक्तितः,

भूयान्मे6290 नयनीतिदत्तमनसः तद्बोधसिद्धिप्रदः ॥ छ ॥

अथ प्रमाणं परीक्ष्येदानीं नयपरीक्षार्थमुपक्रमते–


भेदा6291भेदात्मके ज्ञेये भेदाभेदाभिसन्धयः ।

6292ये 6293तेऽपेक्षा6294नपेक्षाभ्यां लक्ष्यन्ते नय6295दुर्नयाः ॥ ३० ॥

विवृतिः–द्रव्य6296पर्यायात्मकमुत्पाद10163

  1. प्राप्ताऽत्र आ॰, श्र॰

  2. अकलङ्कदेवसरणि ।

  3. प्रभाचन्द्रस्य ।

  4. उद्धृतेयम्–तथा चाहाकलङ्क–भेदा
    भेदा यतोऽपेक्षानपे
    आव॰ नि॰ मलय॰ पृ॰ ३७०B. । गुरुतत्त्ववि॰ पृ॰ १६B. । लक्ष्यन्ते
    निश्चीयन्ते । के ? नयदुर्नया । नयाश्च दुर्नयाश्च नयाभासाश्च नयदुर्नया । काभ्याम् ? अपेक्षान
    पेक्षाभ्याम्, अपेक्षा प्रतिपक्षधर्माकाङ्क्षा अनपेक्षा ततोऽन्या सर्वथैकान्त ताभ्याम् । किंविशिष्टा ?
    ते ये भेदाभेदाभिसन्धय भेदो विशेष पर्यायः व्यतिरेकश्च, अभेद सामान्यमेकत्व सादृश्यञ्च, भेदा
    श्चाभेदश्च भेदाभेदी तयो भेदाभेदयोरभिसन्धयोऽभिप्रायाः श्रुतज्ञानिनो विकल्पा इत्यर्थ । कस्मिन् ?
    ज्ञेये प्रमेये जीवादी । किंविशिष्टे ? भेदाभेदात्मके, भेदाभेदावात्मानौ स्वभावौ यस्य तत्तथोक्तम्
    तस्मिन् ।
    लघी॰ ता॰ पृ॰ ५० ।

  5. एते मु॰ लघी॰ ।

  6. तेपक्षानपक्षा– श्र॰

  7. निरपेक्षत्व प्रत्यनीकधर्मस्य निराकृतिः सापेक्षत्वमुपेक्षा ।
    अष्टश॰, अष्टसह॰ पृ॰ २९० ।

  8. तम्हा सव्वे वि णया मिच्छादिट्ठी सपक्खपडिबद्धा । अण्णो
    णणिस्सिआ उण हवति सम्मत्तसब्भावा ।
    सन्मति॰ १ । २१ । निरपेक्षा नया मिथ्या सापेक्षा वस्तु
    तेऽर्थकृत् ।
    आप्तमी॰ १०८ । नयाः सापेक्षा दुर्नया निरपेक्षा लोकतोऽपि सिद्धासिद्धिवि॰, टी॰
    पृ॰ ५३७B ।
    तथा चोक्तम्–अर्थस्यानेकरूपस्य धीः प्रमाण तदशधी । नयो धर्मान्तरापेक्षी दुर्णय
    स्तन्निराकृति ॥
    अष्टश॰ अष्टसह॰ पृ॰ २९० । धर्मान्तरादानोपेक्षाहानिलक्षणत्वात् प्रमाणनयदु
    र्णयाना प्रकारान्तरासभवाच्च, प्रमाणात्तदतत्स्वभावप्रतिपत्ते तत्प्रतिपत्तेः तदन्यनिराकृतेश्च ।
    अष्ट
    श॰, अष्टसह॰ पृ॰ २९० ।
    सदेव सत् स्यात्सदिति त्रिधार्थो मीयेत दुर्नीतिनयप्रमाणै ।अन्ययोगव्य॰
    श्लो॰ २८ ।

  9. तुलना –पात॰ महाभा॰ १ । १ । १ । योगभा॰ ३ । १३ । न्यायकु॰ पृ॰ ४०१ टि॰ ६ ।

  10. तुलना–उप्पन्ने वा विगए वा घुवे वास्थानांग॰ स्था॰ १० । सद्दव्वं वाव्या॰ प्र॰ श॰ ८ ।
    ३०९, सत्पदद्वार ।
    दव्व सल्लक्खणिय उप्पादव्ययधुवत्तसजुत्तं । गुणपज्जयासय वा ज त भण्णति
    सव्वण्हू ॥
    पञ्चा॰ गा॰ १० । अपरिचत्तसहावेनुप्पादव्वयधुवत्तसजुत्तं । गुणव च सपज्जाय ज
    त दव्व ति बुच्चति ॥
    प्रवचन॰ २ । ३ । सद्द्रव्यलक्षणम्, उत्पादव्ययध्रौव्ययुक्त सत्तत्त्वार्थसू॰