606 कथञ्चित् प्रमाणतदाभासयोर्भेदात् । न6298यो ज्ञातुरभिप्रायः । स10163

  1. तुलना–नया प्रापका कारका साधका निर्वर्तका निर्भासका उपलम्भका व्यञ्जका
    इत्यनर्थान्तरम् । जीवादीन् पदार्थान् नयन्ति प्राप्नुवन्ति कारयन्ति साधयन्ति निर्वर्तयन्ति निर्भासयन्ति
    उपलम्भयन्ति व्यजयन्तीति नया ।
    तत्त्वार्थाधि॰ भा॰ १ । ३५ । स्याद्वादपविभक्तार्थविशेष
    व्यजको नय ॥
    आप्तमी॰ का॰ १०६ । वस्तुन्यनेकान्तात्मनि अविरोधेन हेत्वर्पणात् साध्यविशेषस्य
    याथात्म्यप्रापणप्रवणप्रयोगो नय ।
    सर्वार्थसि॰ १ । ३३ । ज्ञातॄणामभिसन्धय खलु नयास्ते
    द्रव्यपर्यायत । नयो ज्ञातुर्मत मतः ।
    सिद्धिवि॰ टी॰ पृ॰ ५१७A, ५१८Aप्रमाणप्रकाशि
    तार्थविशेषप्ररूपका नया ।
    राजवा॰ १ । ३३ । एगेण वत्थुणोऽणेगधम्मुणो जमवधारणेणेव । नयण धम्मेण
    तओ होई नओ सत्तहा सो य ॥
    विशेषा॰ गा॰ २६७६ । णयदि त्ति णओ भणिओ बहूहि गुणपज्जए
    हि ज दव्व । परिणामखेत्तकालन्तरेसु अविणट्ठसब्भाव ॥
    धवला टी॰ पृ॰ ११ । प्रमाणपरिगृही
    तार्थैकदेशवस्त्वध्यवसायो नय
    धवला टी॰ पृ॰ ८३ । सारसग्रहेप्युक्त पूज्यपादै–अनन्तपर्यायात्म
    कस्य वस्तुनोऽन्यतमपर्यायाधिगमे कर्त्तव्ये जात्यहेत्वपेक्षो निरवद्यप्रयोगो नय । प्रभाचन्द्रभट्टारकैरप्य
    भाणि–प्रमाण यपाश्रयपरिणामविकल्पवशीकृतार्थविशेषप्ररूपणप्रवण प्रणिधिर्य स नय इति ।
    धवला
    टी॰ वेदनाख॰ ।
    नयन्ते अर्थान् प्रापयन्ति गमयन्तीति नया, वस्तुनोऽनेकात्मकस्य अन्यतमैका
    त्मैकान्तपरिग्रहात्मका नया इति ।
    नयचक्रवृ॰ पृ॰ ५२६A । यथोक्तम्–द्रव्यस्यानेकात्मनोऽन्यत
    मैकात्मावधारणम् एकदेशनयनान्नया ।
    नयचक्रवृ॰ पृ॰ ६B । नयन्तीति नया अनेकधर्मात्मक
    वस्तु एकधर्मेण नित्यमेवेदमनित्यमेवेति वा निरूपयन्ति ।
    तत्त्वार्थहरि॰ १ । ६ । तत्त्वार्थसिद्ध॰ १ । ६ ।
    स्वार्थैकदेशनिर्णीतिलक्षणो हि नय स्मृत । पृ॰ ११८ नीयते गम्यते येन श्रुतार्थाशो नयो हि सः ।"
    तत्त्वार्थश्लो॰ पृ॰ २६८ । नयविव॰ श्लो॰ ४ । अनिराकृतप्रतिपक्षो वस्त्वशग्राही ज्ञातुरभिप्रायो नय ।
    प्रमेयक॰ पृ॰ ६७६ । ज णाणीण वियप्य सुयभेय वत्थुयससगहण । त इह णय पौत्त णाणी पुण
    नेहि णाणेहि ॥
    नयचक गा॰ २ । श्रुतविकल्पो वा ज्ञातुरभिप्रायो वा नय । नानास्वभावेम्यो व्यावृत्य
    एकस्मिन् स्वभावे वस्तु नयति, प्राप्नोतीति वा नय ।
    आलापप॰ । तद्द्वारायात पुनरनेकधर्मनिष्ठा
    र्थसमर्थनप्रवण परामर्श शेषधर्मस्वीकारतिरस्कारपरिहारद्वारेण वर्त्तमानो नय ।
    न्यायावता॰ टी॰
    पृ॰ ८२ ।
    वस्तुनोऽनन्तधर्मस्य प्रमाण व्यञ्जितात्मन । एकदेशस्य नेता य स नयोऽनेकधा
    स्मृत ॥
    तत्वार्थसार पृ॰ १०६ । नीयते येन श्रुताख्यप्रमाणविषयीकृतस्यार्थस्याश तदितराशौदा
    सीन्यत स प्रतिपत्तुरभिप्रायविशेषो नय ।
    प्रमाणनय॰ ७ । १ । स्या॰ म॰ पृ॰ ३१० । प्रमाणपरि
    च्छिन्नस्यानन्तधर्मात्मकस्य वस्तुन एकदेशग्राहिण तदितराशाप्रतिक्षेपिण अध्यवसायविशेषा नया ।

    जैनतर्कभा॰ पृ॰ २१ । प्रकृतवस्त्वशग्राही तदिताराशाप्रतिक्षेपी अध्यवसायविशेषो नय ।
    नयरहस्य पृ॰ ७९ । नयप्रदीप पृ॰ ९७B. । मलयगिर्याचार्यमतेन सर्वेऽपि नया मिथ्या एव;
    तथाहि–अनेकधर्मात्मक वस्त्ववधारणपूर्वकमेकेन नित्यत्वाद्यन्यतमेन धर्मेण प्रतिपाद्यस्य बुद्धिं नीयते
    प्राप्यते येनाभिप्रायविशेषेण स ज्ञातुरभिप्रायविशेषो नय । इह हि यो नयो नयान्तरसापेक्षतया स्यात्प
    दलाञ्छित वस्तु प्रतिपद्यते स परमार्थत परिपूर्णं वस्तु गृह्णाति इति प्रमाण एवान्तर्भवति, यस्तु नयवा
    दान्तरनिरपेक्षतया स्वाभिप्रेतेनैव धर्मेण अवधारणपूर्वक वस्तु परिच्छेत्तुमभिप्रैति स नयः वस्त्वेकदेश
    परिग्राहकत्वात् ।
    आव॰ नि॰ मलय॰ पृ॰ ३६९A ।

  2. तच्च सच्चतुर्विधम्–तद्यथा द्रव्यास्तिक
    मातृकापदास्तिकम् उत्पन्नास्तिकम् पर्यायास्तिकमिति ।
    तत्त्वार्थाधि॰ भा॰ ५ । ३१ । इत्थ द्रव्या-