I.573

चतुर्थमाह्निकम्—शब्दपरीक्षा

वेदानां पौरुषेयत्वानुमानम्


एवं कृतकत्वे वर्णानां साधिते सति वर्णात्मनः पदात् प्रभृति
5 सर्वत्र पुरुषस्य स्वातन्त्र्यं सिद्धं भवति ॥


6पदनित्यत्वपक्षेऽपि वाक्ये तद्रचनात्मके ।

कर्तृत्वसंभवात् पुंसः, वेदः कथमकृत्रिमः ॥ १ ॥

तथा च वैदिक्यो रचनाः कर्तृपूर्विकाः, रचनात्वात्, लौकिक
रचनावत् । एष च 7पञ्चलक्षणो हेतुः, प्रयोजकश्चेति गमक एव,
न हेत्वाभासः ॥


वेदपौरुषेयत्वानुमाने दूषणोद्धारः


न तावदयमसिद्धो हेतुः; शन्नो देवीरभिष्टये अथ. सं. १-६-१
इत्यादिषु वेदवाक्यसन्दर्भेषु पदरचनाया स्वरक्रमादिविशेषवत्याः
प्रत्यक्षत्वेन पक्षे हेतोः वर्तमानत्वात् ॥


नापि विरुद्धः; कर्तृपूर्वकत्ववति सपक्षे कुमारसम्भवादौ
रचनात्वस्य विद्यमानत्वात् ॥


नाप्यनैकान्तिकः; कर्तृरहितेषु गगनादिषु, गगनकुसुमादिषु
वा रचनाया अदृष्टत्वात् ॥


एतदाह्निके टिप्पणीस्थलानां विरलत्वात् सुज्ञानार्थं तानि चिह्नैर्योजितानि


  1. सर्वत्र—वाक्यादिषु । वर्णानामेवानित्यत्वे वाक्यानां अनित्यत्वं कैमुतिकसिद्धमिति भावः ॥

  2. पदेत्यादि । यद्यपि वर्णनित्यत्वपक्षेऽपि इति वक्तुमुचितम्; परन्तु मीमांसकैः, औत्पत्तिकसूत्रे शब्दार्थयोस्सम्बन्धस्य सहजत्वं स्थापितम् । तत्र प्रसक्तः शब्दः पदरूप एव । अतश्च तदनन्तरे शब्दनित्यताधिकरणे पदात्मकस्यैव नित्यत्वं साधितमिति एवमुक्तम् ॥

  3. पञ्चलक्षणः—पक्षसत्त्वादि पु. 282 युक्तः ॥