II.359

जन्मान्तरज्ञानप्रयोजनम्


इति कबलने 1217मांस्पाकानां, परस्वपरिग्रहे,

कितवजनतागोष्ठ्यां, वेश्यामुखाम्बुजचुम्बने ।

रतमतिरभूद्धूर्तो मत्वा भवान्तरनास्तितां

तदयमधुना तत्संसिद्धेरहो बत दूयते ॥

तस्मान्नित्योऽयमात्मा न च कलुषफलस्तस्य नैसर्गिकोऽयं

रागद्वेषादियोगोऽपि तु सकलगुणापोढमेवास्य रूपम् ।

तेनानादिप्रबन्धोपचितपरिणमत्कर्मपाकोपनीतं

दुःखं संत्यज्य निःश्रेयसमखिलभयातीतमाप्तुं यतेत ॥

॥ इति श्री भट्टजयन्तकृतौ न्यायमञ्जर्यां सप्तममाह्निकम् ॥


  1. मांस्पाकाः—मांसपाकाः ॥