II.263

सप्तममाह्निकम्—प्रमेयपरीक्षा


प्रमेयनिर्देशः


एवं प्रमाणपदार्थे परीक्षिते सति यदर्थं तत्परीक्षणं तत् प्रमेयमिदानीं
दर्शयितुमाह—


आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखा
पवर्गास्तु प्रमेयम् ॥ १-१-९ ॥


प्रमाणवदिहाप्येतत्सूत्रं व्याख्यायि सूरिभिः ।

एवं विभागसामान्यलक्षणप्रतिपादकम् ॥

प्रमेयश्रुतिरात्मादिपद1029पर्यन्तवर्तिनी ।

तेषामेव प्रमेयत्वं नान्यस्येति नियच्छति ॥

यथा देवदत्तयज्ञदत्तविण्थुमित्रा भोज्यन्ताम् इति एवकारादिश्रुति
मन्तरेणापि शब्दसामर्थ्यात् त एव भोजनक्रियायोगिनोऽवगम्यन्ते,
नान्ये; तथेहाप्यात्मादयः प्रमेयमित्युक्ते तथैव तदितरप्रमेयनिषेधो
ऽवधार्यते ॥


प्रमेयविभागाक्षेपः


ननु कथं द्वादशविधमेव प्रमेयमवधार्यते, यावता समान
तन्त्रे पृथिव्यानीनिनव द्रव्याणि' रूपादयश्चतुर्विशतिगुणाः, उत्क्षेपणादि

  1. पद्यते—गम्यते इति पदं—मोक्षः ॥