II.522

दशममाह्निकम्—संशयपरीक्षा


संशयलक्षणम्


संशयादेः पदार्थगणस्य प्रमाणप्रमेयपदसंगृहीतस्यापिन्यायप्रवृत्तिप्रयो
जनतया पृथग्व्युत्पादनीयत्वस्य प्रागेव समर्थितत्वात्, प्रथमसूत्रे च प्रमेया
नन्तरं संशयोद्देशात्-उद्देशानुक्रमेण तस्य लक्षणं प्रतिपादयितुमाह—


समानानेकधर्मोपपत्तेर्विप्रतिपत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्थातश्च
विशेषापेक्षो विमर्शः संशयः ॥ न्या-सू-१-१-२३ ॥


ननु ! संशयस्य समानधर्मोपपत्त्यादिकारणभेदेन 1493पंचविधत्वात्
सामान्यसक्षणम्, विभागः, विशेषलक्षणानि च वक्तव्यानि । तत्र
सामान्यलक्षणेविभागे च सूत्रद्वयम्, विशेषलक्षणार्थं च पंचानां तत्प्रमे
दानां सूत्रपंचकमित्येवं सप्त सूत्राणि प्रणेतुं युक्तानि । एकं चेदं सूत्रं
श्रूयते । तत्कथमेतद्भविष्यति—उच्यते—सत्यमाह भवान् । किं त्वेकमेवेदं
सूत्रम् आवृत्तिन्यायमाश्रित्य सप्तधा कल्पयिष्यते ॥


सूत्रविभागः


तत्र आचार्यास्तावदेवं व्याचक्षते—समानधर्मोपपत्तेः, उपलब्ध्यनुप
ब्ध्यव्यवस्थातो विशेषापेक्षो विमर्शः संशयः, इतीयत्सूत्रं सामान्यलक्षणा

  1. समानधर्मोपपत्तिः, अनेकधर्मोपपत्तिः, विप्रतिपत्तिः, उपलब्ध्यवस्थ, अनुपलब्ध्यव्यवस्था इति पञ्च ॥