595

अपवर्गपरीक्षाप्रकारणम्


ऋणक्लेशप्रवृत्त्यनुबन्धादपवर्गाभावः ॥ ४ । १ । ५९ ॥


दुःखोद्देशानन्तरमपवर्गः उद्दिष्टो लक्षितश्चेति शेषः । स प्रत्याख्यायते—
ऋणः………वर्गाभावः ॥ तद् व्याचष्टे भाष्यकारः । ऋणानुबन्धादिति । अस्ति
हि

ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् ।

अनपाकृत्य मोहेन मोक्षमिच्छन् व्रजत्यधः ॥

तत्र ऋणत्रयापाकरणेनैव वयःसमाप्तेर्मोक्षनिवेशक्षणो नास्तीत्यपवर्गाभाव
इत्यर्थः । क्लेशानुबन्धान्नास्त्यपवर्गः । नानुच्छिन्ननिदानः संसारः शक्य
उच्छेत्तुमित्यर्थः । प्रवृत्त्यनुबन्धादित्यस्यापीयमेव व्याख्या ॥ ५९ ॥


प्रधानशब्दानुपपत्तेर्गुणशब्देनानुवादो निन्दाप्रशंसोपपत्तेः ॥
४ । १ । ६० ॥


एवं पूर्वपक्षयित्वा सिद्धान्तमुपक्रमते—अत्राभिधीयते यत् तावद्
ऋणानुबन्धादिति ।
जायमान इत्यस्य प्रधानार्थतानुपपत्त्या गुणशब्दत्वं साधयितुं
दृष्टान्तलाभाय ऋणशब्दस्य प्रथमं गुणशब्दत्वमाह—प्रधानशब्दानुपपत्तेरिति ।
प्रधा…पपत्तेः ॥
तद् व्याचष्टे—ऋणैरिति । नायं प्रधानशब्द इति । ऋणवानिव
परतन्त्रस्तेषु तेषु कर्मसु नाधिकारीति निन्दा । तदभावे तु स्वतन्त्र इति प्रशंसा । एवं
जायमान इति गुण शब्दो न मुख्य इति । कस्मात् पुनर्न मुख्य इत्यत आह—मातृतो
2201जातमात्रस्य
बालकस्यानधिकारात् । कस्मादनधिकार इत्यत आह—अर्थिनः

  1. जातमात्रस्यैवानधि°C