387

तदेवमेकदेशिमतमपाकृत्य स्वमतमाह—तस्मादिति । स च संसारा
नादित्वादिति ।
यद्यपि वर्णपदवाक्यानि प्रत्युच्चारणमन्यानि तथापि
गत्वादिसामान्यावच्छिन्नानां गकारादीनां तत्समूहानां च पदानां पदसमूहानां च
वाक्यानां शक्यो गोत्वादिसामान्यावच्छिन्नाभिः शाबलेयादिव्यक्तिभिरेव सङ्केतो
ग्रहीतुमिति भावः । मन्वन्तरेति । महाप्रलये त्वीश्वरेण वेदान् प्रणीय सृष्ट्यादौ
संप्रदायः प्रवर्त्यत एवेति । शेषं भाष्यं वार्त्तिकं चातिरोहितार्थमिति ॥ ६८ ॥


॥ शब्दविशेषपरीक्षाप्रकरणम् ॥

॥ इति श्रीवाचस्पतिमिश्रचिरचितायां न्यायवार्त्तिकतात्पर्यटीकायां
द्वितीयाध्याये प्रथमाह्निकम् ॥