अत्र वसन्तोत्सव इति । यद्यप्यत्र कालः पात्रं चास्ति तथापि ‘संवाल्लणमउलिझविवरउराहइअम्बिरइअउण तालङ्कम् । सिटिलाअन्तं सवणा अरम्भिसारेह एक्कावि ॥’ इत्यादौ न संकरः कादाचित्कस्त्वसौ गुण एव वेषस्य कथं रञ्जकतेत्यवशिष्यते । तत्राह—जनमनःप्रमोदायेति । रुच्यर्थित्वमुत्पत्तीनां प्रतिपक्षगतानामक्षुण्णत्वादिति भावः ॥