हिअएति । विच्छित्तिपथिकस्याभिलाषिता या योषित्सा एकैव । हृदये स्मरणारूढा सती लग्ना अतएव तिरच्छीयइ तिर्यक्शल्यायमाना पथिकसंमुखाभिमुखस्य तस्य चलितत्वात् । पश्चाच्च गृहीतकटाक्षा पश्चाद्भूतेन गृहीतश्चमत्कृतः कटाक्षो यस्याः । एक्केज्जे एकैव । जिरवधारणे । णं ननु चतुष्यथे कश्चित्संमुखतां कश्चित्तिरश्चीनतां कश्चित्पश्चाद्भावं धत्ते; गौरी तु पथिकस्यैकैव तथेति । अत्र ऋजूत्त्क्या शब्दत एवेति । तिर्यक्त्वादीनामुभयगामिनां शब्देनोपादानात्प्रतीतिमात्रेण चालंकारनिर्वाहः ॥