एतेनेति । प्राग्वदेवेति । अमिमतफलदायित्वादिभिः । एवंप्रकार इति । न ह्येकवाक्यस्थतामात्रेण तथा चमत्करोति यथाङ्गाङ्गङिगभावादिभिः परस्परग्रथनयेति । सैव प्रकारपदेनाभिहिता । यद्युदाहरणं दृश्यते संभवति वेति । न हि स्वजातिव्यतिरेके द्वयोरभेदाध्यवसायः सादृश्यमन्तरेण चमत्कारमर्पयतीति कल्पितमेव वाच्यम् । न च कल्पनाशब्दमन्तरेण प्रतीयमानसादृश्यसंभवः; सादृश्यस्य भेदाधिष्टानत्वात् । स्वव्यक्तिव्यतिरेकेऽप्यसंभवस्तथाभूतमेव तु शब्देनोपादीयत इति स्यादत उक्तं यदि दृश्यते इति ॥

सहकारित्वं व्यतिरेकनिरूप्यमतो व्यतिरेकानन्तरं समाहितलक्षणमाह—