अग्रे गतेनेति । अत्रोद्बाहुनेति यद्यप्यवस्थानमस्ति तथापि तत्परिहारेणोदाहरणभसंकीर्णम् । ‘सहिआहि भम्ममाणा थणए लग्गं कुसुम्भपुप्फं ति । मुद्धवहुआ हसिज्जइ पप्फोडन्ती णहवआहम् ॥’ इत्यत्रैकस्याः कदाचिद्वितर्कायेदमपि वाक्यं बहूनां तु नेति बहुवचनस्वरसः । कुसुम्भकेसराण्युच्चेतुं वारंवारमसौ क्षेत्रं प्रविशतीति संभावना । मुग्धा अपरिशीलिताभिमानिकसुखा वधूः प्रथमपरिणीता । प्रस्फोट्यमानामपि त्वया नापसरतीत्यहो तव सौकुमार्यमिति चाटुगर्भं हसितम् । अत एव प्रियतमा तस्यानुबन्धो वर्तमाननिर्देशेन व्यज्यते । एवदग्रिमोदाहरणव्याख्याने क्रियाव्यापारग्रहणमुपलक्षणतो न व्यापारसंकरः । अन्ये त्वाहुः आश्रयावच्छेदेन बहिर्भावोऽत्र भेदहेतुरिति ॥