भ्रान्तिरिति । अतस्मिंस्तदिति निश्चयो भ्रान्तिः । सैव विपर्ययः । न चैवं संशयादय इत्युक्तपूर्वम् । सा द्विधा—यस्य यत्रासद्भावस्तस्य तत्र सद्भावारोपः, यस्य वा यत्र सद्भावस्तस्य तत्रासद्भावारोपः । सोऽयं भावाभावकृतो नियमो भ्रान्तेर्बाधनियमेऽपि क्वचिद्वारोपन्यासो भवति क्वचिन्न भवति । उपन्यासो द्विरूपोऽभिधया वृत्त्यन्तरेण च । यत्र बाधोपन्यासे बाधितानुपन्यासे वाऽबाधिता तस्मिन्नेव वाक्येऽविज्ञातबाधेत्यर्थः । उपन्यासेतरप्रकारेण ज्ञातबाधका बाधिता । बाधकारणोक्तेर्बाधपर्यवसानाभिप्रायत्वात् तदेतद्दर्शयति—अबाधिता बाधिता चेति ॥