मोहविरम इति । परिट्ठविआ सपल्लवं व्यवस्थापिता । तत्रैव परिपूर्वस्य तिष्टतेः प्रसिद्धत्वात् । सरोषमिति समवायिविशेषणम् । न च तदन्तरेण क्रियासद्भावः । तेन मोहेऽपि न प्रक्रान्तरसानुभावस्वरूपतामहासीदिति व्यज्यते । इत्थं च दृढानुबन्धोऽसौ रसो यद्बलवत्तरविरोधिसंपर्केऽपि न कार्कश्यमगादिति स्थूलमण्डलसुरवधूपदैः प्रकाश्यते संभावनया न तु पूर्वोत्पन्नज्ञानेन । करिकुम्भानां दृढतरवासनत्वात् । अबाधितेत्यत्र यथार्थोऽभिमतस्तथा दर्शयति—बाधकोपन्यास इति ॥