हसिअमिति । पूसः शुकः । वन्दं वृन्दम् । शुकचञ्चुपुच्छानां पक्वन्यग्रोधफलनवपलाशसादृश्यम् । यद्यपि नात्र बाधोऽभिहितस्तथापि उड्डीण इत्यनेनार्थाभावविषया प्रतीतिः क्रियते । कथमन्यथा हसितहस्ततालरूपकार्यस्योपन्यासः स्यात् ॥