भ्रान्तिमानिति । भूम्नि मतुप् । भूमार्थो द्विविधो बहूनां भ्रान्तीनामेकविषयतो भिन्नविषयाणां वा समानकर्तृता । आद्यो भ्रान्तिमतो विषयो, द्वितीयो भ्रान्तिमालायाः । न हि भ्रान्तिमति मालाक्रमनियमोऽस्ति युगपदपि भिन्नकर्तृकाणां जायमानत्वात् । भ्रान्तेरतिशयः शब्दोपनीतप्रकर्षा भ्रान्तिरिति स्वकार्यभूतं वितर्कमादाय प्रतीयमानो विपर्ययहेतुर्भ्रमान्तरानुबन्धी ॥