मीलिते ज्ञानमस्तीति साजात्यादनन्तरं स्मृतिं लक्षयति—सदृशेति । सदृशा ज्ञायमानसादृश्यात् प्रयत्नजा स्मृतिश्चिन्तादिर्यस्यार्थमग्रे कथयिष्यति—अनुभूतार्थवेदनं समानविषयानुभवनियतज्ञानविशेषरूपं स्मरणम् । प्रत्यभिज्ञानमपि पूर्वानुभूतविषयमेव । एवं स्वप्नोऽपि ॥