‘कम्पन्ते कपयो भृशं जलकृशं गोजाविकं ग्लायति श्वा चुल्लीकुहरोदरं क्षणमपि क्षिप्तोऽपि नैवोज्झति ।
317
शीतार्तिव्यसनातुरः पुनरयं दीनो जनः कूर्मव- त्स्वान्यङ्गानि शरीर एव हि निजे निह्नोतुमाकाङ्क्षति ॥ १० ॥’