अत्र सालोक एव सूर्ये गृहपतेर्गृहागमनं गृहिण्याश्च यत्पादधावनं त्तदावाभ्यामद्य वेश्मनो न निर्गन्तव्यमिति भावः । स च द्वयोरपि हासेनाभित उद्भिद्यत इत्यभित्तः सोद्भेदोऽयं भावः ॥