फलसामग्र्येति । यद्यपि ज्ञानमनुमानमित्युक्तं तथापि तस्य साधारणमेव क्वचिदनुपन्यासप्रधानं वाच्यम्, क्वचित्करणीभूतलिङ्गपरामर्शोपन्यासप्रधानमिति भवति यथोक्तो विशेषः । अनुमानशब्दो हि भावल्युडन्तः करणे ल्युडन्तो वा । आद्ये फलं द्वितीये सामग्र्यकरणमित्यर्थः । उपन्यासप्रधानता दुरूहेत्यत आह—उदाहरणमेवेति ॥