गज्जन्त इति । अत्र समसमये मेघगर्जितादिभिः कालोपाधिभिरनुमानं तेन कार्यकारणभावः । अत्र हि न पृथङ्रमेघगर्जितादिज्ञानं तथा चमत्क्रारमावहति यथा वर्षारात्रिज्ञानप्रतिबद्धम् । स हि ज्ञातः केतककर्णपूरादिविदग्धनेपथ्यपरिग्रहौत्सुक्यं प्रवासिनायकागमनौत्सुक्यं वा जनयतीति फल एव भरः ॥