यदाप्तवचनमिति । आप्तो यथार्थशब्दवक्ता । उत्तमं श्रुतिमूलम् । अत एव तस्यावश्यानुष्ठेयत्वाभिधानम् । मध्यममनादिलोकव्यवहारमूलं तदेव नावश्यानुष्ठेयमित्यनेन प्रकाशयिष्यते । उभयविधाबहिःफलसंवादि जघन्यम् ॥