ददध्व इति । जलदध्वनितनानानादस्यानुकरणं तत्त्रितयव्याजेन जलधरो वदति । दयध्वं दत्त दाम्यतेति दैवी वागतो दमदानदयाः कर्तव्या इति विधिः पर्यवस्यति । बुद्धीन्द्रियनियमो दमः । दानदये प्रसिद्धे । मूलभूतां श्रुतिं दर्शयति—अत्र चैषेति ।