तवालेख्य इति । तदप्राप्तिकर्शिता चित्रप्रतिमादिना परिनोदनेन कथंचिदात्मानं धारयतीति तन्वीपदेन ध्वन्यते । न च जीवितमात्रार्थिनी सा किंतु त्वदाकृतिदर्शनकुतूहलेनोद्विग्ना सती निगूढमप्यभिप्रायमालेख्यनिर्माणेन व्यनक्तीति कौतूहलतरंलपदाभ्यां व्यज्यते । एकेति । या राधादिप्रणयपात्रं वशीकृतत्रिभुवनमाजानसुकुमारं देवकीनन्दनमागमेषु बहुधाश्रौषीत् । अथेति । सा निर्यन्त्रणप्रार्थनीयताविरोधिनं देवताभावमनुसंधत्ते, तया त्रैलोक्यातिशायिसौभाग्यप्रकर्षस्य पुष्पेषोश्चिह्नभूतौ चापमकरौ लिखिताविति, अथ स्विद्यत्पाणिस्त्वरितमित्येतेर्व्यज्यते । अत्रोदाहरणे द्विविधमप्युपमानं दर्शयति । तत्र मीमांसकपक्षे तावत्तन्व्यालेख्यमुन्मृदितं दृष्ट्वा काचिदनुभूतपूर्वं नायकं जानाति । सादृश्याविशेषाच्च कृष्णकामावपि प्रत्येति तदा सदृशात्प्रतियत्तिरुपमानं भवति । नैयायिकपक्षे यदा सामान्यतो नायकागमे उत्पन्नपूर्वानुरागाया विशेषतश्च प्रत्यङ्गलावण्यमजानन्त्या इत्थंभूताकारौ कृष्ण कामौ यादृशौ तादृशस्तव प्रेयानित्याप्तोपदेशश्नबणानन्तरं गृहीत-391 चित्राकारायास्तत्तच्छब्दाभिधेयताप्रतिपत्तिरुपमानमिति । कथं चित्रे कामादिपदप्रयोग इत्यित आह—आकृताविति । रेखोपरेखादिसंनिवेशे चित्रतुरगन्यायेनेति भावः ॥