सचकितेति । ननु चरणमुद्रया जिष्णुचरणानुमानमत्र प्रतिभाति तत्कथमुपमानेऽन्तर्भाव इत्यत आह—यदपि चेति । अत्राविशेषस्य चरणविशेषप्रतिबन्धे सत्यपि सदृशात्सदृशज्ञानमुत्पन्नं [त्कटं] तादृशेन च व्यपदेशो भवतीत्यर्थः । एतदेव दार्वाचार्यसंमत्या द्रढयति—अपि चेति ।