सग्गं अपारिजाअमिति । निगदव्याख्यातः प्रागभावः । यथा अभावपूर्विकायामर्थापत्तौ करणं भेदानुमानमुक्तं तथात्रापि बोद्धव्यम् । पारिजातप्रागभावस्य प्रमेयरूपता व्यक्तैव । अभावोऽभावेनैव प्रतीयत इति । दर्शने तत्करणतया शब्दा नुपात्तोऽपि योग्यप्रमाणभावोऽवगम्यते । एवमुत्तरेष्वपि स्वयमूहनीयम् ॥