तस्य राज्ञः प्रभावेनेत्यत्र सदपि कर्तृत्वमविवक्षितं, अतो हेतुमात्रविवक्षायां पाक्षिकी तृतीया भवतीत्याह—हेतौ तृतीयायामिति । करणभावस्त्वसंभावित एव प्रभावमात्रस्य व्यभिचारात् ॥