कण्ठेकाल इत्यादीनीति । यद्यपि कपालेन जटाभिरित्येवोदाहरणं तथापि प्रसङ्गादितरव्द्याख्यानं ज्ञापकत्वम् । उभयत्रापि तुल्यविभक्तिवाच्यतायां तु विशेषः । तेनान्योऽप्येवंजातीयो लक्षणप्रकारः स्वयमूहनीय इत्युक्तं भवति, यद्वक्ष्यति ‘उपलक्षणं चैतत्’ इत्यादिना । उक्तमेव प्रसिद्धोदाहरणेन द्रढयति—यथा जटाभिरिति । यथाहीत्थंभूतस्य तेनैव प्रकारेण प्रकारवतो लक्षणं जटा भवन्ति तथेहापि कपालादिकमिति भावः ॥