तृतीयावाच्य एवेति । सूत्रेऽङ्गपदेनाङ्गी लक्ष्यते । तस्य च संबन्धिनियमादङ्गवाचिनस्तृतीया भवति । अङ्गं च द्विविधमाजानिकमौपचारिकं च द्वयमपीह विवक्षितं विकारादिकं चेत्थंभूतलक्षणमेवेदम् । अत एव सूत्रक्रमो नाद्दत इत्याशयवान्व्याचष्टे—अत्र वपुषेति । विकृतिरवस्थान्तरप्राप्तिः ॥